Book Title: Maisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Author(s): M S Basavalingayya, T T Srinivasgopalachar
Publisher: Oriental Library

Previous | Next

Page 773
________________ 744 DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. विद: ___ तत्र प्रथमेऽनुवाके परिषेचनविकर्षणादयोऽभिधीयन्ते । कल्पः'उदकुम्भमादायाश्मनूर्जमिति त्रिः प्रदक्षिणमग्निं परिषिञ्चन् पर्येति' इति॥ उपसंहारः-- कल्पः 'तीवान घोषान् कृण्वते वृषपाणय इत्यश्वान्' इति । पाठस्तु-तीवान् घोषान्–व्ययन्तः' इति । एतेऽश्वाः तीव्रान् अत्युच्चान् घोषान् हेषाशब्दान् कृण्वते कुर्वते । कीदृशा अश्वाः ? वृषपाणयः सेचनवाचिना वृषशब्देन शक्तिरुपलक्ष्यते । पाणिशब्दः पादलक्षकः। गन्तुं शक्ताः पादा येषाम् प्रतिपाद्यविषयः अग्निचित्यङ्गमन्त्राणामत्र विवरणं दृश्यते । वक्तव्यां शेषः कोशेऽस्मिन्निदं भाष्यं चतुर्थकाण्डगतषष्ठप्रश्ने आदितः प्रभृति असमग्रषष्ठानुवाकान्तं दृश्यते ॥ 2. ब्राह्मणम् . No. 664 (4968/2). आर्षेयब्राह्मणभाष्यम् . Arşeyabrāhmaṇabhāșyam. Author-Sayanācārya. । Letters in a line-72. Substance-Palm-leaf. Age of Ms.-Old. Size-166X14 inches. Condition of Ms.-Good. Correct or incorrectCharacter--Nāgarī. ____Correct. Folios-104. Complete or incompleteLines on a page-6, __Complete. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830