SearchBrowseAboutContactDonate
Page Preview
Page 773
Loading...
Download File
Download File
Page Text
________________ 744 DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. विद: ___ तत्र प्रथमेऽनुवाके परिषेचनविकर्षणादयोऽभिधीयन्ते । कल्पः'उदकुम्भमादायाश्मनूर्जमिति त्रिः प्रदक्षिणमग्निं परिषिञ्चन् पर्येति' इति॥ उपसंहारः-- कल्पः 'तीवान घोषान् कृण्वते वृषपाणय इत्यश्वान्' इति । पाठस्तु-तीवान् घोषान्–व्ययन्तः' इति । एतेऽश्वाः तीव्रान् अत्युच्चान् घोषान् हेषाशब्दान् कृण्वते कुर्वते । कीदृशा अश्वाः ? वृषपाणयः सेचनवाचिना वृषशब्देन शक्तिरुपलक्ष्यते । पाणिशब्दः पादलक्षकः। गन्तुं शक्ताः पादा येषाम् प्रतिपाद्यविषयः अग्निचित्यङ्गमन्त्राणामत्र विवरणं दृश्यते । वक्तव्यां शेषः कोशेऽस्मिन्निदं भाष्यं चतुर्थकाण्डगतषष्ठप्रश्ने आदितः प्रभृति असमग्रषष्ठानुवाकान्तं दृश्यते ॥ 2. ब्राह्मणम् . No. 664 (4968/2). आर्षेयब्राह्मणभाष्यम् . Arşeyabrāhmaṇabhāșyam. Author-Sayanācārya. । Letters in a line-72. Substance-Palm-leaf. Age of Ms.-Old. Size-166X14 inches. Condition of Ms.-Good. Correct or incorrectCharacter--Nāgarī. ____Correct. Folios-104. Complete or incompleteLines on a page-6, __Complete. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy