SearchBrowseAboutContactDonate
Page Preview
Page 772
Loading...
Download File
Download File
Page Text
________________ संहिता, भाष्यं च GOVERNMENT ORIENTAL LIBRARY, JIYSORE 743 यथा नश्येयुः । तद्वत्प्रजननासमर्थबलीवर्दवन्निरष्टा अत्यन्तं वृद्धाः प्रकर्षगमनवद्भिरश्वैः बलवानयमिति जानन्तः युद्धात्प्रतिगताः" इति ॥ कोशेऽस्मिन् 38 तमपत्र 144-146 पत्रेषु च दृश्यमानं शाट्यायन नामस्मरणं तद्वाक्यानि चात्रोपात्तानि सायणीयेऽपि दृश्यन्ते । एवं बहुषु स्थलेष्वेतत्संवादः सायणायेऽप्युपलभ्यते । अतः श्रीसायणायः विवरणमेतदप्यवलम्ब्य प्रायस्तत्रतत्रतत्संवादि ऋग्भाष्यं प्रणीतमिति ज्ञायते ॥ ___अस्मिश्च वेंकटमाधवीये विवरणे सायर्णायभाष्य इव न व्याकरणप्रक्रियादिकं दृश्यते, किं त्वन्वयक्रमेण पदार्थविवरणमात्रम् । अत इदं ध्युत्पित्सूनां सुखेन वेदे व्यत्पत्तिं जनयति । कोशेऽस्मिन् लेखकप्रमादाश्च बहीयांस उपलभ्यन्ते । विवरणं चैतदत्र कोशे प्रथमाष्टके तृतीयाध्याये पञ्चमीमृचमारभ्य तदष्टकपरिसमाप्तिपर्यन्तमात्रं दृश्यते ॥ एतद्विवरणं च प्रथमाष्टकद्वितीयाध्यायान्तमधुना अनन्तशयनराजकीयकोशालयात्संमुद्रय प्रकाशितमुपलभ्यते ॥ No. 663 (573). तैत्तिरीयसंहिताभाष्यं (कृष्णयजुस्संहिताभाष्यम् ) वेदार्थप्रकाशाख्यम्. Taittirīyasambitābbāșyam. Author-Sāyaṇācārya. Letters in a line-64. Substance-Palm-leaf. Age of Ms.--Old. Size-171 x 1 inches. Condition of Ms.--Good. Character--Grantha. Correct or incorrect Almost correct. Folios-47-74. | Complete or incompleteLines on a page-8. Incomplete. उपक्रमः परिषेचनमारभ्य संस्कारा ये चिकीर्षिताः। ते पञ्चस्वनुवाकेषु प्रोक्ताः शेषश्चमे गतः ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy