Book Title: Maisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Author(s): M S Basavalingayya, T T Srinivasgopalachar
Publisher: Oriental Library

Previous | Next

Page 772
________________ संहिता, भाष्यं च GOVERNMENT ORIENTAL LIBRARY, JIYSORE 743 यथा नश्येयुः । तद्वत्प्रजननासमर्थबलीवर्दवन्निरष्टा अत्यन्तं वृद्धाः प्रकर्षगमनवद्भिरश्वैः बलवानयमिति जानन्तः युद्धात्प्रतिगताः" इति ॥ कोशेऽस्मिन् 38 तमपत्र 144-146 पत्रेषु च दृश्यमानं शाट्यायन नामस्मरणं तद्वाक्यानि चात्रोपात्तानि सायणीयेऽपि दृश्यन्ते । एवं बहुषु स्थलेष्वेतत्संवादः सायणायेऽप्युपलभ्यते । अतः श्रीसायणायः विवरणमेतदप्यवलम्ब्य प्रायस्तत्रतत्रतत्संवादि ऋग्भाष्यं प्रणीतमिति ज्ञायते ॥ ___अस्मिश्च वेंकटमाधवीये विवरणे सायर्णायभाष्य इव न व्याकरणप्रक्रियादिकं दृश्यते, किं त्वन्वयक्रमेण पदार्थविवरणमात्रम् । अत इदं ध्युत्पित्सूनां सुखेन वेदे व्यत्पत्तिं जनयति । कोशेऽस्मिन् लेखकप्रमादाश्च बहीयांस उपलभ्यन्ते । विवरणं चैतदत्र कोशे प्रथमाष्टके तृतीयाध्याये पञ्चमीमृचमारभ्य तदष्टकपरिसमाप्तिपर्यन्तमात्रं दृश्यते ॥ एतद्विवरणं च प्रथमाष्टकद्वितीयाध्यायान्तमधुना अनन्तशयनराजकीयकोशालयात्संमुद्रय प्रकाशितमुपलभ्यते ॥ No. 663 (573). तैत्तिरीयसंहिताभाष्यं (कृष्णयजुस्संहिताभाष्यम् ) वेदार्थप्रकाशाख्यम्. Taittirīyasambitābbāșyam. Author-Sāyaṇācārya. Letters in a line-64. Substance-Palm-leaf. Age of Ms.--Old. Size-171 x 1 inches. Condition of Ms.--Good. Character--Grantha. Correct or incorrect Almost correct. Folios-47-74. | Complete or incompleteLines on a page-8. Incomplete. उपक्रमः परिषेचनमारभ्य संस्कारा ये चिकीर्षिताः। ते पञ्चस्वनुवाकेषु प्रोक्ताः शेषश्चमे गतः ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830