Book Title: Maisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Author(s): M S Basavalingayya, T T Srinivasgopalachar
Publisher: Oriental Library

Previous | Next

Page 770
________________ संहिता, भाष्यं च GOVERNMENT ORIENTAL LIBRARY, MYSORE 741 वक्तव्यविशेषः-- एतद्विवरणप्रणेता माधवार्यः कौशिकगोत्रसम्भूतो वेंकटायसुन्दाः सूनुरिति तत्तदध्यायान्ते परिदृश्यमानैः इत्थं तृतीयमध्यायं व्याकरोत्प्रथमेऽष्टके। विश्वामित्रकुले जातो माधवस्सुन्दरीसुतः ॥ इत्थं चतुर्थमध्यायं व्याकरोत्प्रथमाष्टके । अष्टकस्य कुले जातो माधवो वेंकटात्मजः ॥ इति पञ्चममध्यायं व्याकरोत्प्रथमेऽष्टके । लोहितस्य कुले जातो माधवो वेंकटात्मजः ॥ इतीमं षष्ठमध्यायं व्याकरोत्प्रथमेऽष्टके। भरतस्य कुले जातो माधवो वेंकटात्मजः ॥ ऋगर्थदीपिका चेयं प्रथमश्चायमष्टकः । कर्ता श्रीवेंकटायस्य तनयो माधवाह्वयः ॥ इति पद्यैरवसीयते। अत्र कौशिकगोत्रस्य 'विश्वामित्राटकलोहित, इत्यादि प्रवरस्मरणात् 'विश्वामित्रकुले' 'अष्टकस्य कुले' 'लोहितस्य कुले' इति निर्देश इति प्रतिभाति । अनन्तशयनमुद्रितैतत्प्रथमाष्टक प्रथमाध्यायोपोद्धाते उपलब्धैतन्मातृकागततत्तन्थावलम्बनायं माधवार्यः माधवार्यस्य पौत्रः वेकटार्यसुन्दर्योः पुत्रो भवगोलदौहित्रः संकर्षणस्याग्रजो वेंकटगोविन्दयोजनकः चोलदेशीयकावेरीदक्षिणतीरस्थगोमदाख्यग्रामनिवास्यासीदिति निर्धारितम् । किंवदन्तीबलात् विशिष्टाद्वैतसिद्धान्तस्थापनाचार्यभगवद्रामानुजाचार्यशिष्यत्वं चास्याभ्यूहितम्॥ तत्रेदं चिन्तनीयम् -यतस्तत्रैवोपलब्धमातृकानुरोधेनैतद्न्थादौश्रीवेंकटार्यतनयो व्याचिकीर्षति माधवः । अक्संहितामस्य देवः प्रसीदतु विनायकः ॥ इति ग्रन्थकृत्प्रणीतमात्मनो विनायकप्रसादप्रार्थनपरं पद्यमेकं प्रकाशितं दृश्यते। न ह्येवं श्रीमद्रामानुजीयप्रणीतप्रबन्धेषु क्वचिदपि विनायकप्रसादप्रार्थनपरं पद्यमुपलभ्यते । यद्यपि श्रीमद्रामानुजीयैर्विष्वक्सेनप्रसादस्संप्रार्थ्यते, तथापि न स विष्वक्सेनो विनायकपदेन प्रतीयमानः प्रसिद्धः । किंच साक्षाद्रामानुजाचार्यशिष्यश्चेदयं ग्रन्थकार; Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830