Book Title: Maisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Author(s): M S Basavalingayya, T T Srinivasgopalachar
Publisher: Oriental Library

Previous | Next

Page 769
________________ 710 DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. [à: from his work. Since Kesavaswāmi and Derarāja who are anterior to Sāyaṇa refer to Madhavārya by name, Madbavārya should belong to a period for reinoved from Sāyaṇa. उपक्रमः त् विष्वक् ते वृत्रसहायाः विविधं गताः अयजमानाः पृक्तास्ते मरणं गताः । 1-3-5 पराचित्-परा[व] वृजुः परावृत्तानि शीर्षाणि के इन्द्रपराङ्मुखानि युद्धादयज्वानो यज्वभिः स्पर्धमानाः यदा त्वं दिवः स्थापयितारं धन उडूर्नप्रार्तिष्थाः ? शत्रून् प्रति तदानीमयजमानान् तान् द्यावापृथिव्योर्निरधमः ॥ (1-3-6) अयुयुत्सन्–ये असुराः योधयितुमिच्छावन्तः अनवद्यस्य दोषरहितस्य इन्द्रस्य सेनामाश्रिताः नवग्वाः क्षितयः तानयातयन्त हतवन्तः नवभिर्मासैस्सिद्धिं गता नवग्वाः प्रजननसमर्थो वृषभः तेन ताडिता वध्रयो यथा नश्ययुः तद्वत्प्रजननासमर्थबलीवर्दवबुरनिष्ठा अत्यन्तवृद्धाः अथैनमिन्द्रं नवसाक्षिकयो (नवग्वाःक्षितयो) युद्धार्थ निगमयन् वने वृषा? आयुधच्छिन्नवृषणा इव वर्धस्व दुष्टस्साण्डाः ? न युध्यमानाः प्रकर्षगमनवद्भिरश्वैलवानयमिन्द्र इति जानन्तो युद्धात् प्रतिगताः ॥ उपसंहारः___ त्वं नस्त्वमस्मानस्यास्सेनाया दुर्हणायाः पाहि वाजि(जि)वो दुरिताच सङ्गामे प्रयाधि वाऽस्मभ्यं (प्रयन्धि वाऽस्मभ्यं) ? बलानिरध्यत्वमश्वमश्चर्बद्धव्यनि? अनाय प्रशसे श्रवसे च सत्यायास्मान् प्रेरयेति ॥ मासा ॥ मा सा तव स्तोत्रविषया सुमतिरस्मासु शुष्यतु अतियेन पूजायानस्माननानि सुवृण्वन्त भज चमवन्गोष्वन्मानीश्वर दातृतमये च यं तुभ्यं ? गोभिः पुत्रश्च सधमादः स्यामेति ॥ ऋगर्थदीपिका चेयं प्रथमश्चायमष्टकः । कर्ता श्रीवेङ्कटार्यस्य तनयो माधवाह्वयः ॥ इति श्रीमाधवार्यविरचितऋगर्थदीपिकाप्रथमाष्टकः समाप्तः ॥ प्रतिपाद्यावेषयः ऋक्संहितायां प्रथमाष्टके तृतीयाध्याये प्रथमवर्गान्तिमामृचमारभ्य एतदष्टकसमाप्तिपर्यन्तमत्र कोशे समुपलभ्यमाने ऋक्संहिताविवरणे अन्ययक्रमेण तत्तत्पदार्थवर्णनमात्रं दृश्यते ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830