Book Title: Maisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Author(s): M S Basavalingayya, T T Srinivasgopalachar
Publisher: Oriental Library

Previous | Next

Page 771
________________ 742 DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. [àr:. तच्छिष्यपरंपराचरणक्रममनुरुध्य कुतो वा स्वगुरुनमस्कृत्यादिकं ग्रन्थादौ न प्राणैषीत् । अतोऽस्य माधवार्यस्य श्रीमद्रामानुजाचार्यशिष्यत्वे प्रमाणं गवेषणीयमिति ॥ _ अयं च वेंकटमाधवायः सायणीये ऋग्भाष्ये अष्टमाष्टकीयचतु. र्थाध्यायादौ "माधवभट्टास्तु-वि हि सोतोरित्येषनिन्द्राण्या वाक्यमिति मन्यन्ते । तथाच तद्वचनम् ‘इन्द्राण्यै कल्पितं हविः कश्चिन्मृगोऽदूदुषत् इन्द्रपुत्रस्य वृषाकपेर्विषये वर्तमानः । तत्रेन्द्रमिन्द्राणी वदतीति" इत्येतनामग्रहणपूर्वकमेतद्न्थानुवाददर्शनात् सायणार्यात्प्राक्तनैः केशवस्वामिदेवराजादिभिरप्येतन्नामोत्कीर्तनाच्च सायणार्यात्प्राचीन इति ज्ञायते ॥ अस्यां च वैकटमाधवीयव्याख्यायां पदानां घिवरणे अन्वयादौ च तत्र तत्र सायणीयभाष्याद्वैलक्षण्यमपि दृश्यते । तत्रेदं दिङ्मात्रं प्रदयते । यथा अयुयुत्सन्ननवद्यस्य सेनामयातयन्त क्षितयो नवग्वाः । वृषायुधो न वध्रयो निरष्टाः प्रवद्भिरिन्द्राञ्चितयन्त आयन् ॥ (ऋक्संहिता 1-3-6) अस्येदं सायणीयभाष्यम् - "अनवद्यस्य गर्हणीयदोषरहितस्येन्द्रस्य सेनां प्रति अयुयुत्सन् वृत्रस्यानुचरा योद्धुमैच्छन् । तदानीं नवग्वा नवनीयगतयः स्तोतव्यचरित्राः, यद्वा अङ्गिरसां सत्रमासीननां मध्ये ये नवभिर्मासैरवाप्तफला उत्थितास्तेषां नवग्वा इति संज्ञा । 'नवग्वास्सुतसोमास इन्द्रं ' इत्यादिषु तथाऽभिहितत्वात् । क्षितयः मनुष्या अङ्गिरःप्रभृतयः अयातयन्त युद्धा. मिन्द्रं नानाविधैर्मन्त्रैः प्रोत्साहितवन्तः। इन्द्रे योद्धं गते सति निरष्टाः तेनेन्द्रेण निराकृता वृत्रानुचराः चितयन्तः स्वकीयामशक्ति ज्ञापयन्तः इन्द्रात् इन्द्रस्य सकाशात् प्रवद्भिः प्रवणैः पालायतुं सुशकैर्मागैः आयन् दूरे गतवन्तः । तत्र दृष्टान्तः-वृषायुधः वृषेण सेचनसमर्थेन पुंस्त्व. युक्तेन शूरेण सह युद्धं कुर्वन्तो वध्रयो न नपुंसका इव' इति ॥ ___अस्येदं वेंकटमाधवीयं विवरणम्-- "अयुयुत्सन् येऽसुरा योधयितुमिच्छावन्तः अवद्यरहितस्य इन्द्रस्य सेनामाश्रिता नवग्वाः क्षितयः तानयातयन्त हतवन्तः, नवभिमौसीस्सद्धिं गता नवग्वाः, प्रजननसमर्थो वृषभः तेन ताडिता वध्रयो Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830