Book Title: Maisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Author(s): M S Basavalingayya, T T Srinivasgopalachar
Publisher: Oriental Library

Previous | Next

Page 761
________________ 732 DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. [वेद: Subject in brief :— This Bhāṣya explains the mantras Simhe me inanyuh," etc., that are recited while performing Gaṇa Homa. उपक्रमः 66 सिहे मे मन्युः - मन्युः क्रोधः हिनस्तीति हिंसः पृपोदरादित्वाद्धकारसकारयोर्व्यत्यासः मकारस्य सकारः सकारस्य हकारः । सिहः सिंहः जातिशब्दः । वाक्यत्वा (स्या) परिसमाप्तत्वाद्योग्यक्रियाध्यहारः । वर्ततामिति शेषः । मन्युः क्रोधः सः सिंहे प्राणिनां हिंसाकारिण्युग्रजन्तौ वर्तताम्, न मयीति शेषः । एवं प्राणिनामपकारिण्युग्रसत्वे मदीयः क्रोधः प्रवर्तताम् । व्याघ्रे मेऽन्तरामयः - आमयो व्याधिः मे इति सप्तम्यर्थे षष्ठी, मयि वर्तत्सामयो व्याघ्रमृगे महाशार्दूलाख्ये वर्ततां नमीत्यर्थः ॥ उपसंहारः - सहस्राक्षो अमर्त्यः-- सहस्राक्षः बहुदृष्टिः अमर्त्यः अमरणधर्मदेवता स्वभाव इत्यर्थः । यो नो द्वेष्टि न प्रणयति सः रिष्यतु नश्यतु । यं च वयं द्विष्मः तमु जहि । दुर्मित्रा अप्रिया इमा आपः तस्मै भूयासुः योऽस्मान् । द्वेष्टि यं च वयं द्विष्मः ॥ प्रतिपाद्यविषय: No. 651 कोशनिर्दिस्य पातकपरिहरणफलक गणहो मानुष्ठातृकर्तृकमन्य्वामय क्षुत्पिपासाद्यपसारणप्रार्थनपरस्य 'सिंहे मे मन्युः' इत्यादिमन्दम्बस्य विवरणमंत्र भाष्ये दृश्यते ॥ वक्तव्य विशेष - इदानीं प्रसिद्धवेदराशावश्रूयमाणत्वादयं खिलमन्त्र इति भाति । अस्मिन् कोशे मूलं तद्भाष्यं चेत्येतद्वयमपि दृश्यते । भाष्यकर्तुर्नाम च न लिखितम् । No. 658 कोशदृश्यमानभाष्याद्विलक्षणं चेदं भाष्यम् ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830