SearchBrowseAboutContactDonate
Page Preview
Page 758
Loading...
Download File
Download File
Page Text
________________ मन्त्रसंग्रहः, भाष्यं च] GOVERNMENT ORIENTAL LIBRARY, JIYSORE 729 कृष्णार्यप्रणीतबहृवसन्ध्याभाष्यग्रन्थानुपूर्ध्या एव बहुशस्तत्रतत्र दर्शनात् तत्रत्यवचसन्ध्यामात्रासाधारणान् मन्त्रान् विहाय तत्रतत्र याजुषमात्रसाधारणमन्त्रान् विनिर्दिश्य तेषां विवरणाच वेंकटकृष्णार्यणैव याजुषानुरोधीदं कृतं स्यादित्यस्यापि तत्कर्तृकत्वेनैव निर्देशः कृतः॥ No. 654 (2283/6). सिंहानुवाकः. Simhānuvākaḥ. Substance-Palm-leaf. | Age of Ms.-Old. Size-16x1 inches. Condition of Ms.--Good. Character-Grantha. Correct or incorrectFolios-55. ___Correct. Lines on a page--10. Complete or incompleteLetters in a line-60. ___Complete. उपक्रमः सिंह मे मन्युः, व्याघ्र मे अन्तरामयः, वृके मे क्षुत्, अश्वे मे घसिः, धन्वनि मे पिपासा, राजगृहे मे अशनाया, अश्मनि मे तन्द्रिः, गर्दभे मेऽर्शः ॥ उपसंहारः अप्सु मे श्रमः, ब्रह्मोज्झे मे किल्विषं, अपेहि पाप्मन् पुनरपनाशितो भवा नः पाप्मन् सुकृतस्य लोके पाप्मन् धेह्यविहृतो यो नः पाप्मन जहाति तमु त्वा जहिमो वयं अन्यत्रास्मिन्निविशतात् सहस्राक्षोऽमर्यो यो नो द्वेष्टि स रिष्यतु यमु द्विष्मः तमु जहि ॥ प्रतिपाद्यविषयः पातकपरिहरणफलकगणहोमाख्यकर्मणि विनियुक्तेऽस्मिन् मन्त्रक दम्बे मन्युरोगक्षुत्पिपासाशनायादीनामात्मसकाशादपसारणं प्रार्थ्यते ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy