SearchBrowseAboutContactDonate
Page Preview
Page 757
Loading...
Download File
Download File
Page Text
________________ 728 DESCRIPTIVE CATALOGUE OF SANSKRIT VSS. उपक्रमः लक्ष्मीलक्ष्मीशपादाभ्यामियमस्तु नमस्कृतिः । यया निखिलभाग्यानि भवेयुर्भजतां हरिम् ॥ श्रुतिस्मृत्युदितं कृत्यं यदाराधनसाधनम् । तद्विधायकमन्त्राणां वृत्तिं वक्ष्ये यथाक्रमम् ॥ यावन्तोऽस्यां विकर्मस्थाः पृथिव्यां बालिशा द्विजाः। तेषां पावित्र्यसिद्धयर्थ सन्ध्या सृष्टा स्वयंभुवा । उपास्तिः सन्ध्या सूर्यस्य निशाया दिवसस्य च । तामेव ताभ्यां तस्मात्तु प्रवदन्ति महर्षयः । सूर्यान्तर्गतभगवद्धयानं सन्ध्येत्युक्तं भवति । सन्ध्याकालः प्रातस्सन्ध्यां सनक्षत्रामुपासीत यथाविधि । सावित्री पश्चिमां सन्ध्यामनस्तमितभास्करे ॥ उपसंहारः अथ त्वत्प्रसादेन पापविनाशानन्तरं त्वत्प्रसादलब्धज्ञानेन ते तव प्रियासः प्रियाः स्मः। वरुणेति संबोधनम् । एतदुक्तं भवति-हे देव क्रीडादिगुणविशिष्ट हे वरुण वरुणशब्दवाच्य त्वत्प्रसादात् ध्वस्तसमस्तकिल्बिषा इहलोकपरलोकयोः कृतकृत्या भवेमेत्युपस्थाता प्रार्थयते ॥ ॥ इति यजुस्संध्याभाष्यं संपूर्णम् ॥ प्रतिपाद्यविषयः अत्र सप्रमाणप्रपञ्चनं सन्ध्योपासनाचरणप्रकारं प्रकाश्य याजुषा. नुष्ठेयसन्ध्यात्रयविनियुक्तमन्त्राणां केशवादिनाममन्त्राणां च ललितयैव वाक्यशैल्या द्वैतमतानुरोधेन विवरणपूर्वकं सन्ध्याचरणतदभावयोः फलप्रत्यवायादिकं चोपवर्णितं दृश्यते ॥ वक्तव्यविशेषः कोशेऽस्मिन्निदं भाष्यं समग्रं दृश्यते । अमुद्रित चैतत् । यद्यप्यत्र एतद्भाष्यप्रणेतुर्नाम न दृश्यते । तथापि एतत्कोशालयोपलभ्यमानवेंकट Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy