Book Title: Maisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Author(s): M S Basavalingayya, T T Srinivasgopalachar
Publisher: Oriental Library

Previous | Next

Page 700
________________ मन्त्रसंग्रहः,भाष्यंच GOVERNMENT ORIENTAL LIBRARY, MYSORE 671 प्रतिपाद्यविषयः__पातकपरिहरणाभीप्सितावाप्तयादिफलककर्मसु विनियुक्तस्य श्रीरुद्रमन्युप्रसादनपूर्वकं तन्नमस्कृतिप्रार्थनाद्यभिधायिनः तैत्तिरीयसहितातुरीयकाण्डीयपञ्चमप्रश्नस्य एकादशानुवाकात्मकस्य श्रीरुद्रप्रश्नस्य विवरणरूपेऽस्मिन् भाष्ये भट्टभास्करविद्यारण्यवेंकटनाथभाष्याद्यनुरोधेन श्लोकरूपेण तत्तन्मन्त्रार्थाः प्रतिपाद्यन्ते ॥ वक्तावशेषः___सावित्र्यन्नयसरिसूनुः नारायणावधानिनोऽनुजो लक्ष्मीपते गिनेयः नंगँडसूरेः स्यालः पान्यकुलजवेंकटसूरेः शिष्यः बाडालवंशोभूतो बालापुरीवास्ययं सुब्रह्मण्यसूरिः 4898 तमे कलिवत्सरे 854 श्लोकैरेतद्भाव्यं प्राणैषीदिति एतद्भाष्यान्तपरिदृश्यमानैः पद्यैरवसीयते ॥ तथाऽन्ते-भरणीतारयुक्ते च प्रथम्याम्! बुधवासरे। तिरुमलाख्याग्रहारे कृष्णार्याख्येन वासिना । सन्निधौ रङ्गनाथस्य कैकर्यनिरतेन च ।। रुद्रामृततरङ्गिणी नामा ? ग्रन्थोऽयं लिखितो मया ॥ इति लेखकेन एतन्थलेखनकालो निर्दिष्टो दृश्यते ॥ No. 606 (2349/2). श्रीसूक्तम् . Sri Suktam. Substance-Palm-leaf. | Age of Ms.-Old. Size-111x1 inches. Condition of Ms.-Good. Character-Grantha. Correct or incorrectFolios-6-9. Appers to be Correct. Lines on a page-7. Complete or incompleteLetters in a line-42. | Complete. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830