Book Title: Maisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Author(s): M S Basavalingayya, T T Srinivasgopalachar
Publisher: Oriental Library

Previous | Next

Page 748
________________ मन्त्रसंग्रहः, भाष्यं च GOVERNMENT ORIENTAL LIBRARY, MYSORE 719 इति कर्णाटकभाषाभाष्यसहितं सन्ध्यागायत्रीभाष्यं सम्पूर्णम् ॥ श्रीनिवासपुरस्थेन वादिभीकृत्कुलेन्दुना । श्रीरङ्गार्येण सन्ध्याया भाष्यं भाषामयं कृतम् ॥ प्रतिपाद्यविषयः अत्र श्रीमन्नारायणमुनिप्रणीतभाष्यानुरोधेन संस्कृतभाषानभिज्ञाना मपि मन्त्रार्थबोधाय पदविभागप्रदर्शनपूर्वकं सन्ध्यात्रयविनियुक्तमन्त्राणां श्रीवैष्णवसंप्रदायमनुसृत्य कर्णाटभाषया विवरणं कृतम् ॥ वक्तव्यविशेषः अमुद्रितोऽयं ग्रन्थः ॥ ग्रन्थकृदयं महीशूरदेशान्तवर्तिचामराजपुर. निकटस्थश्रीनिवासपुरवासी श्रीवैष्णवसंप्रदायानुसारीति ज्ञायते ॥ No. 645 (B 753). सन्ध्यावन्धनमन्त्रभाष्यम् . Sandhyāvandanamantrabhāsyam. Author-Sudarśanasūri. Age of Ms.-Old. Substance-Paper. Condition of Ms.-Good. Size-8x6 inches. Character-Grantha. Correct or incorrectFolios--27. ___Correct. Lines on a page—26. Complete or incompleteLetters in a line-18. ____Complete. उपक्रम: वरदमिश्रपदाब्जसमाश्रयप्रथितसम्भृतसम्पदुपागमः । अहमवाङ्मनसावसरं हरेश्वरणपद्मयुगं शरणं व्रजे (श्रये) ॥ लक्ष्मीलक्ष्मीशपादाभ्यामियमस्तु नमस्कृतिः । श्रुतिस्मृत्युदितं कर्म यदाराधनसंश्रयम् ॥ वरदश्रीनृसिंहार्यस्योपदेशबलोदिताम् । सन्ध्यावन्दनमन्त्राणां विदधे वृत्तिमन्विताम् ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830