Book Title: Maisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Author(s): M S Basavalingayya, T T Srinivasgopalachar
Publisher: Oriental Library

Previous | Next

Page 749
________________ 720 DESCRIPTIVE CATALOGUE OF SANSKRIT JİSS. [92: सिद्धमिह देवतियङ्मनुष्यस्थावरस्थानामात्मनां भगवनियाम्यभगवद्धार्यभगवच्छेषतया भगवत्कैकर्यकारकत्वात् (त्प्रकारत्वात्) भगवतश्च तत्प्रतिसंबन्धितया तन्नियामकतद्धारकतच्छषितया तत्प्रकारत्वादाकृतिवाचिनां शब्दानामपर्यवसानवृत्त्या भगवत्पर्यन्तस्वार्थाभिधायित्वात्परमपुरुषस्य शब्दैकगोचरत्वेन शब्दस्य च विशेषणविशेष्यभावसामानाधिकरण्यमुखेन गमकत्यव्यवस्थापनाजीवपरमात्मनोः शरीरशरीरिभावेन तादात्म्यम् । तथाचान्तर्यामिब्राह्मणे उपसंहारः पुनरपि कीदृशः? लोहिताक्षः तरुणतरणिकिरणविकसितसरसीरुहवदरुणेक्षण इत्यर्थः, सूर्यः पूर्वोक्तनिर्वचनः विपश्चित् स भगवान् क्षीरार्णवशायी नारायणः मनसा अस्मद्विषयप्रसादप्रवणेन मानसेन मां स्वाराधनयोग्यत्वाय पुनः पुनातु । पूर्वोक्तानां पश्येमेति बहुवचनानां मामित्यनेनैकार्थत्वेऽपि वा सामानाधिकरण्याभावो विपरिणामो वा। अखिलजनवन्धगुरुषु बहुवचनमित्यनुशासनान्मामित्यने नै]कार्थत्वेऽपि वाक्यभेदेन सामानाधिकरण्याभावान्न दोषः ॥ हरितान्वयदीपेन व्यासनाम्ना विपश्चिता। मन्त्रभाष्यमिदं गुह्यं लिखितं (निखिलं) निरणायि तत् ॥ इति श्रीरङ्गराजदिव्याज्ञालब्धवेदव्यासापरनामधेयस्य श्रीसुदर्शनाचार्यस्य कृतिषु सन्ध्यावन्दनभाष्यं सम्पूर्णम् ॥ प्रतिपाद्यविषयः अत्र भगवन्नामकीर्तनमहिमोपवर्णनपूर्वकं भगवतो हरेस्सर्वान्तरात्मत्वमभिधाय मन्त्रलक्षणतन्दादिकं प्रकाश्य श्रीवैष्णवसम्प्रदायानुसारेण यजुर्वेदानातानां सन्ध्यावन्दनमन्त्राणां सम्यग्विवरणं कृतम् ॥ वक्तव्यविशेषः मुद्रितमिदं भाष्यं श्रीवैष्णवसंप्रदायानुसारि च दृश्यते । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830