SearchBrowseAboutContactDonate
Page Preview
Page 748
Loading...
Download File
Download File
Page Text
________________ मन्त्रसंग्रहः, भाष्यं च GOVERNMENT ORIENTAL LIBRARY, MYSORE 719 इति कर्णाटकभाषाभाष्यसहितं सन्ध्यागायत्रीभाष्यं सम्पूर्णम् ॥ श्रीनिवासपुरस्थेन वादिभीकृत्कुलेन्दुना । श्रीरङ्गार्येण सन्ध्याया भाष्यं भाषामयं कृतम् ॥ प्रतिपाद्यविषयः अत्र श्रीमन्नारायणमुनिप्रणीतभाष्यानुरोधेन संस्कृतभाषानभिज्ञाना मपि मन्त्रार्थबोधाय पदविभागप्रदर्शनपूर्वकं सन्ध्यात्रयविनियुक्तमन्त्राणां श्रीवैष्णवसंप्रदायमनुसृत्य कर्णाटभाषया विवरणं कृतम् ॥ वक्तव्यविशेषः अमुद्रितोऽयं ग्रन्थः ॥ ग्रन्थकृदयं महीशूरदेशान्तवर्तिचामराजपुर. निकटस्थश्रीनिवासपुरवासी श्रीवैष्णवसंप्रदायानुसारीति ज्ञायते ॥ No. 645 (B 753). सन्ध्यावन्धनमन्त्रभाष्यम् . Sandhyāvandanamantrabhāsyam. Author-Sudarśanasūri. Age of Ms.-Old. Substance-Paper. Condition of Ms.-Good. Size-8x6 inches. Character-Grantha. Correct or incorrectFolios--27. ___Correct. Lines on a page—26. Complete or incompleteLetters in a line-18. ____Complete. उपक्रम: वरदमिश्रपदाब्जसमाश्रयप्रथितसम्भृतसम्पदुपागमः । अहमवाङ्मनसावसरं हरेश्वरणपद्मयुगं शरणं व्रजे (श्रये) ॥ लक्ष्मीलक्ष्मीशपादाभ्यामियमस्तु नमस्कृतिः । श्रुतिस्मृत्युदितं कर्म यदाराधनसंश्रयम् ॥ वरदश्रीनृसिंहार्यस्योपदेशबलोदिताम् । सन्ध्यावन्दनमन्त्राणां विदधे वृत्तिमन्विताम् ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy