SearchBrowseAboutContactDonate
Page Preview
Page 747
Loading...
Download File
Download File
Page Text
________________ 718 DESCRIPTIVE CATALOGUE OF SANSKRIT Mss. [वेदः No. 644 (A 391/3). *सन्ध्यावन्दनमन्त्रभाष्यं कर्णाटकभाषात्मकम् . * Sandhyāvandanamantrabhāșyam. Author-Sri Rañgācārya. Į Letters in a line--20. Substance-Paper. Age of Ms.-Old. Size-128x8 inches. Condition of Ms.-Good. Character-Telugu. Correct or incorrect-- Correct. Folios-20-29. Complete or incompleteLines on a page--28. | Complete. Subject in brief : . This work explains, in Kannada, the meaning of the mantras of Sandhyāvandana. उपक्रमः श्रीभूनीळापति वन्दे गायत्रीप्रतिपादितम् । सर्वकर्मसमाराध्यं श्रीमन्नारायणं सदा ॥ मूलस्य पदविभागक्रमः-आपः हि स्था मयोभुवः । ताः नः ऊर्जे दधातन।महे रणाय चक्षसे । यः वः शिवतमः रसः। तस्य भाजयत इह नः। उशतीः इव मातरः । तस्मै अरं गमाम वः । यस्य क्षयाय जिन्वथ । आपः जनयथा च नः । कर्णाटभाष्यम्-हे आपः एलै उदकगळिरा नीवु परमात्मने मयोभुवः स्था हि-सर्वप्राणिसमूहक्कू सुखसाधनभूमिगळल्लवे ॥ . उपसंहार:___'प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः' एंबरीत्या उत्तरोत्तरप्रीतिवर्धकरागि निन्न इच्छानुयायिगळागि निन्न स्वरूपरूपगुणविभूत्यनु भवैकरसरागि आगुवेबु एंदु अर्थवु । इल्लि सर्वत्र प्रयोगिसल्पाहरुव वरुणसूर्याप्शब्दगळिगे तदन्तर्यामियादनारायणपरवाद अर्थवेंदु श्रुतिस्मृत्या. दिप्रमाणगळ बलविंद तिळियबेकु ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy