SearchBrowseAboutContactDonate
Page Preview
Page 746
Loading...
Download File
Download File
Page Text
________________ मन्त्रसंग्रहः, भाष्यं च] GOVERNMENT ORIENTAL LIBRARY, MYSORE 717 No. 643 (4578/4). Author—Sankarācārya. Substance-Palm-leal. Size—123 × 13 inches. Character—Grantha. उपक्रमः -- सन्ध्यावन्दनमत्रभाष्यम्. Sandhyavandanamantrabhāṣyam. Folios-67-95. Lines on a page-7. No. 640 कोशवत्. प्रतिपाद्यविषयः--- No. 640 कोशवत् . Letters in a line-50. Age of Ms.-Old. Condition of Ms.-Good. उपसंहारः आपः पूर्वोक्ताः पृथिवीं पुनन्तु । पृथिवीशब्दः पृथिव्यादिपञ्चमहाभूतोपलक्षणार्थ:, तेन च तत्सङ्घातोऽनुष्ठातृपरिग्रहो देह उपलक्ष्यते, तदनुष्ठातृवचनत्वादस्य मन्त्रस्य । तां पृथिवीं मदीयामित्यर्थः । ताभिरद्भिः पूता सा पृथिवी क्षेत्रभूता मां क्षेत्रनं पुनातु । किं चापश्च मां पुनन्तु । अपि च ब्रह्मणस्पतिः ब्रह्मणो वेदस्य पतिः पाता Correct or incorrectAlmost correct. Shree Sudharmaswami Gyanbhandar-Umara, Surat Complete or incompleteIncomplete. वक्तव्यविशेष: कोशे ऽस्मिन्निदं भाष्यं माध्याह्निक सन्ध्यावन्दनारम्भपर्यन्तं दृश्यते ॥ www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy