Book Title: Maisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Author(s): M S Basavalingayya, T T Srinivasgopalachar
Publisher: Oriental Library

Previous | Next

Page 710
________________ मन्त्रसंग्रहः, भाष्यंच] GOVERNMENT ORIENTAL LIBRARY, MYSORE 681 Lines on a page - 10. Correct or incorrect Letters in a line-44. Age of Ms.-Old. Condition of Ms. - Good. Subject in brief:-- This work explains, word by word, the meaning of the fifteen mantras which invoke the Goddess Sri to bestow on the worshipper all his desires-temporal, spiritual etc. उपक्रमः Incorrect. Complete or incompleteComplete. तत्रेयमाद्या - हिरण्यवर्णामिति । जातानि विश्वा भुवनानि धनानि वा वेदयति जातवेदाः अग्निः तत्सम्बोधनम्, हे जातवेदः गृह कुल चेत्यध्याहारः । मम गृहे लक्ष्मी धनाधिष्ठात्रीं देवतामावह । आ समन्ताद्भावेन प्रापय । किंभूतां - हिरण्यस्य सुवर्णस्येव वर्णो यस्यास्सा ताम् । पुनः किंभूतां - हरिणस्य मृगस्येव स्वभावश्चञ्चलो यस्यास्ताम् ॥ उपसंहारः तथा श्रीकामः श्रियः पञ्चयशचं पूर्वोक्तं सततं निरन्तरं जपेत् । तस्य फलमग्रे ॥ 22 ॥ श्रीर्वर्चः स्वमिति ॥ तस्य जपादिशीलस्य श्रीः लक्ष्मीः स्वं स्वकीयं तेजः आयुष्यमारोग्यं चाविधात् दद्यात् । तथा* पवमानं पवित्रं स्थलं महीयते प्राप्नोति । धान्यं व्रीह्यादि धनं पशुं पुत्रलाभं पुत्रप्राप्तिं शतसंवत्सरपरिमितं आयु. आयुष्यं च लक्ष्मीप्रसादं प्राप्नोतीत्यर्थः ॥ ॥ श्रीसूक्तविवरणम् ॥ प्रतिपाद्यविषयः- उपासकस्य ऐहिकामुष्मिकादिसकलेष्टार्थवितरणशीलायाः श्रीदेवतायाः प्रार्थनारूपाणां तत्स्वरूपशक्तिमाहात्म्यादिप्रकाशनपराणां पञ्चदशमन्त्राणां तत्स्तुतिरूपपद्य सप्तकस्य च प्रतिपदार्थविवरणपुरस्सरं सम्यगत्र विवरणं कृतम् ॥ * ' शोभमानं ' इत्येकस्मिन् मुद्रितमूलपुस्तके पाठां दृश्यते. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830