Book Title: Maisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Author(s): M S Basavalingayya, T T Srinivasgopalachar
Publisher: Oriental Library

Previous | Next

Page 729
________________ 700 DESCRIPTIVE CATALOGUE OF SANSKRIT ISS. वेदः उपक्रमः यत्पादरजसस्सङ्गाच्छिलाऽभूदबला द्रुतम् । नौमि तं जानाजानिमप्रमेयमहर्निशम् ॥ यस्य स्मरणमात्रेण भवन्ति विगतभ्रमाः। जनास्तं श्रीविरूपाक्षं गोरीकान्तमहं भजे ॥ यद्भाष्याद्यवलोकेन मूढास्सर्वेऽपि पण्डिताः । भवन्ति तान् शङ्करार्यान् नमामि ज्ञानसिद्धये ॥ विद्यारण्यमुखान् सर्वान् यतीन् नत्वा यथामति । भाष्यं कारष्ये सन्ध्याया वेदवेदान्तमार्गतः ॥ अथ कदाचन वासुदेवानन्दसरस्वतीपदकमलसमाराधको विबुधानन्दसरस्वतीनामकोऽहमाश्रमधर्ममनुसृत्य ग्रामैकरात्रविधिना पर्यटन् विजयमङ्गलं नाम अग्रहारमगमम् । अर्थापारज्ञानेन वेदाध्ययनं निरर्थकमिति जानद्भिस्तत्रत्यैर्जनैः प्रतिदिनं स्वानुष्ठीयमानसन्ध्याया अर्थावबोध कमेकं ग्रन्थमारचय्यास्मभ्यं देयमिति क्रियासमभिहारेण प्रार्थितः भाष्यमिदं ग्रथितुमारभम् (भे) ॥ ननु सन्ध्यावन्दनं कथंभूतेन कर्तव्यम् । उच्यते-यज्ञोपवीती नित्योदकस्सन्ध्यामुपासीतत्याश्वलायनके तथा दर्शनात् यज्ञोपवीतिना कृतस्नानन मार्जनादिकं कुर्वता प्रदक्षिणं सन्ध्यावन्दनं कर्तव्यम् ॥ उपसंहारः प्रकृते तु सन्ध्यावन्दनस्य बहलकालातिक्रमणे सप्तरात्रात् पूर्वमती. तसन्ध्यानुष्ठानं प्रायश्चित्तपूर्वक कार्यमिति वक्तुं न शक्यते, तथा शिष्टाचाराभावात्, स्मृतिकारैरनङ्गीकाराच्च । किन्तु यथोक्तप्रायश्चित्तमेव कृत्वा तत्कालोचितानुष्ठानमेव कार्यामति स्मृतिविदां स्थितिः ॥ कृत्याऽनया महादेवो भवानीकमिता प्रभुः। प्रीयतां मम सर्वात्मा सर्वलोकेश्वरेश्वरः ॥ किश्च श्रीशङ्कराचार्यविद्यारण्यमुखा बुधाः । अनुगृह्णन्तु मां विद्यादानेन प्रत्यहं भृशम् ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यपदवाक्यप्रमाणपारावारपारीणज्ञानानन्दमुनीश्वरान्तेवास्यन्यतमश्रीवासुदेवानन्दसरस्वतीशिष्यविबुधा. नन्दसरस्वतीविरचितं सन्ध्याभाष्यं समाप्तम् ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830