Book Title: Maisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Author(s): M S Basavalingayya, T T Srinivasgopalachar
Publisher: Oriental Library

Previous | Next

Page 737
________________ 708 प्रतिपाद्यविषयः अत्र याजुषसंध्यामन्त्राणां सरलया वाक्यशैल्या नातिविस्तृतं नातिसंगृहीतं च विवरणं कृतम् ॥ वक्तव्यविशेष: DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. अमुद्रितमिदं भाष्यं समग्रं चात्र दृश्यते । कर्तुर्नाम च न दृश्यते ॥ No. 634 (970/ 2). संध्यावन्दनमन्त्रभाष्यम् (नित्यमन्त्रार्थानुसंधानदीपिका). Sandhyavandanamantrabhāṣyam. Author—Nārāyanainuni. Substance-Palm-leaf. [वेदः Size - 18×12 inches. Character—Telugu. Folios-- 6-14. Lines on a page -T. उपक्रमः Letters in a line.-80. Age of Ms.-Old. Condition of Ms.-Good. Correct or incorrect Correct. Complete or incomplete-Complete. 1 यत्प्रसादेन वेदार्थों हस्तामलकतां गतः । नमामि शठजिद्योगिचरणाम्बुरुहं हि तत् ॥ आपोहिष्ठादिमन्त्राणां व्याख्यास्सन्ति सहस्रशः । त्रय्यन्तार्थानुसारेण व्याख्येयं क्रियते मया ॥ आपोहिष्ठेति मन्त्रस्य सिन्धुद्वीपऋषिः गायत्रीच्छन्दः आपो देवताः । अपां प्रोक्षणे विनियोगः । आपोहिष्ठादिमन्त्राणां पाञ्चरात्रादिसच्छास्त्रेषुपरमात्मा देवतेत्यभिधानादत्रत्यदेवताशब्दाः परमात्मनारायणवाचकाः । अतोऽन्य परतया प्रतीयमानानामपि शब्दानां नामरूपव्याकरणश्रुत्या पर1' नमामि शठजिद्योगिचरणाम्बुरुहं हि मे । यत्प्रसादेन वेदार्थी हस्तालकतां गताः ॥ इति कोशान्तरे पाठ उपलभ्यते । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830