SearchBrowseAboutContactDonate
Page Preview
Page 737
Loading...
Download File
Download File
Page Text
________________ 708 प्रतिपाद्यविषयः अत्र याजुषसंध्यामन्त्राणां सरलया वाक्यशैल्या नातिविस्तृतं नातिसंगृहीतं च विवरणं कृतम् ॥ वक्तव्यविशेष: DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. अमुद्रितमिदं भाष्यं समग्रं चात्र दृश्यते । कर्तुर्नाम च न दृश्यते ॥ No. 634 (970/ 2). संध्यावन्दनमन्त्रभाष्यम् (नित्यमन्त्रार्थानुसंधानदीपिका). Sandhyavandanamantrabhāṣyam. Author—Nārāyanainuni. Substance-Palm-leaf. [वेदः Size - 18×12 inches. Character—Telugu. Folios-- 6-14. Lines on a page -T. उपक्रमः Letters in a line.-80. Age of Ms.-Old. Condition of Ms.-Good. Correct or incorrect Correct. Complete or incomplete-Complete. 1 यत्प्रसादेन वेदार्थों हस्तामलकतां गतः । नमामि शठजिद्योगिचरणाम्बुरुहं हि तत् ॥ आपोहिष्ठादिमन्त्राणां व्याख्यास्सन्ति सहस्रशः । त्रय्यन्तार्थानुसारेण व्याख्येयं क्रियते मया ॥ आपोहिष्ठेति मन्त्रस्य सिन्धुद्वीपऋषिः गायत्रीच्छन्दः आपो देवताः । अपां प्रोक्षणे विनियोगः । आपोहिष्ठादिमन्त्राणां पाञ्चरात्रादिसच्छास्त्रेषुपरमात्मा देवतेत्यभिधानादत्रत्यदेवताशब्दाः परमात्मनारायणवाचकाः । अतोऽन्य परतया प्रतीयमानानामपि शब्दानां नामरूपव्याकरणश्रुत्या पर1' नमामि शठजिद्योगिचरणाम्बुरुहं हि मे । यत्प्रसादेन वेदार्थी हस्तालकतां गताः ॥ इति कोशान्तरे पाठ उपलभ्यते । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy