SearchBrowseAboutContactDonate
Page Preview
Page 710
Loading...
Download File
Download File
Page Text
________________ मन्त्रसंग्रहः, भाष्यंच] GOVERNMENT ORIENTAL LIBRARY, MYSORE 681 Lines on a page - 10. Correct or incorrect Letters in a line-44. Age of Ms.-Old. Condition of Ms. - Good. Subject in brief:-- This work explains, word by word, the meaning of the fifteen mantras which invoke the Goddess Sri to bestow on the worshipper all his desires-temporal, spiritual etc. उपक्रमः Incorrect. Complete or incompleteComplete. तत्रेयमाद्या - हिरण्यवर्णामिति । जातानि विश्वा भुवनानि धनानि वा वेदयति जातवेदाः अग्निः तत्सम्बोधनम्, हे जातवेदः गृह कुल चेत्यध्याहारः । मम गृहे लक्ष्मी धनाधिष्ठात्रीं देवतामावह । आ समन्ताद्भावेन प्रापय । किंभूतां - हिरण्यस्य सुवर्णस्येव वर्णो यस्यास्सा ताम् । पुनः किंभूतां - हरिणस्य मृगस्येव स्वभावश्चञ्चलो यस्यास्ताम् ॥ उपसंहारः तथा श्रीकामः श्रियः पञ्चयशचं पूर्वोक्तं सततं निरन्तरं जपेत् । तस्य फलमग्रे ॥ 22 ॥ श्रीर्वर्चः स्वमिति ॥ तस्य जपादिशीलस्य श्रीः लक्ष्मीः स्वं स्वकीयं तेजः आयुष्यमारोग्यं चाविधात् दद्यात् । तथा* पवमानं पवित्रं स्थलं महीयते प्राप्नोति । धान्यं व्रीह्यादि धनं पशुं पुत्रलाभं पुत्रप्राप्तिं शतसंवत्सरपरिमितं आयु. आयुष्यं च लक्ष्मीप्रसादं प्राप्नोतीत्यर्थः ॥ ॥ श्रीसूक्तविवरणम् ॥ प्रतिपाद्यविषयः- उपासकस्य ऐहिकामुष्मिकादिसकलेष्टार्थवितरणशीलायाः श्रीदेवतायाः प्रार्थनारूपाणां तत्स्वरूपशक्तिमाहात्म्यादिप्रकाशनपराणां पञ्चदशमन्त्राणां तत्स्तुतिरूपपद्य सप्तकस्य च प्रतिपदार्थविवरणपुरस्सरं सम्यगत्र विवरणं कृतम् ॥ * ' शोभमानं ' इत्येकस्मिन् मुद्रितमूलपुस्तके पाठां दृश्यते. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy