SearchBrowseAboutContactDonate
Page Preview
Page 700
Loading...
Download File
Download File
Page Text
________________ मन्त्रसंग्रहः,भाष्यंच GOVERNMENT ORIENTAL LIBRARY, MYSORE 671 प्रतिपाद्यविषयः__पातकपरिहरणाभीप्सितावाप्तयादिफलककर्मसु विनियुक्तस्य श्रीरुद्रमन्युप्रसादनपूर्वकं तन्नमस्कृतिप्रार्थनाद्यभिधायिनः तैत्तिरीयसहितातुरीयकाण्डीयपञ्चमप्रश्नस्य एकादशानुवाकात्मकस्य श्रीरुद्रप्रश्नस्य विवरणरूपेऽस्मिन् भाष्ये भट्टभास्करविद्यारण्यवेंकटनाथभाष्याद्यनुरोधेन श्लोकरूपेण तत्तन्मन्त्रार्थाः प्रतिपाद्यन्ते ॥ वक्तावशेषः___सावित्र्यन्नयसरिसूनुः नारायणावधानिनोऽनुजो लक्ष्मीपते गिनेयः नंगँडसूरेः स्यालः पान्यकुलजवेंकटसूरेः शिष्यः बाडालवंशोभूतो बालापुरीवास्ययं सुब्रह्मण्यसूरिः 4898 तमे कलिवत्सरे 854 श्लोकैरेतद्भाव्यं प्राणैषीदिति एतद्भाष्यान्तपरिदृश्यमानैः पद्यैरवसीयते ॥ तथाऽन्ते-भरणीतारयुक्ते च प्रथम्याम्! बुधवासरे। तिरुमलाख्याग्रहारे कृष्णार्याख्येन वासिना । सन्निधौ रङ्गनाथस्य कैकर्यनिरतेन च ।। रुद्रामृततरङ्गिणी नामा ? ग्रन्थोऽयं लिखितो मया ॥ इति लेखकेन एतन्थलेखनकालो निर्दिष्टो दृश्यते ॥ No. 606 (2349/2). श्रीसूक्तम् . Sri Suktam. Substance-Palm-leaf. | Age of Ms.-Old. Size-111x1 inches. Condition of Ms.-Good. Character-Grantha. Correct or incorrectFolios-6-9. Appers to be Correct. Lines on a page-7. Complete or incompleteLetters in a line-42. | Complete. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy