SearchBrowseAboutContactDonate
Page Preview
Page 701
Loading...
Download File
Download File
Page Text
________________ 672 DESCRIPTIVE CATALOGUE OF SANSKRIT Mss. [ac उपक्रमः हिरण्यवर्णां हरिणीं सुवर्णरजतम्रजाम् । चन्द्रां हिरण्मयीं लक्ष्मी जातवेदो ममावह ॥ तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् । यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम् ॥ उपसंहारः तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् । यस्यां प्रभूतं हिरण्यं गावो दास्योऽश्वान् विन्देयं पुरुषानहम् ॥ प्रातपाद्यावषयः पञ्चदशर्चात्मकेऽस्मिन् श्रीसूक्ते अलक्ष्म्यपनोदनसंपदुपगमलक्ष्म्यनुग्रहादिफलकः श्रीदेवीप्रार्थनादिप्रकारः श्रीस्वरूपशक्तिमाहात्म्यादिप्रकाशनपूर्वकं प्रपञ्चयते ॥ वक्तव्यविशेष: मुद्रितमिदं सूक्तम् । एतत्कोशान्ते श्रीसूक्तजपहोमादिविधिरपि शौनकायुक्तस्संगृहीतो दृश्यते ॥ No. 607 (1299/9). श्रीसूक्तम् . Sri Sūktam. Substance-Palm-leaf. Size-148x18 inches. Character-Nagari. Folios-29-31. Lines on a page-6. Letters in a line-60. I Age of Ms.-Old. Condition of Ms.-Good. Correct or incorrect Correct. Complete or incomplete Complete.. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy