SearchBrowseAboutContactDonate
Page Preview
Page 697
Loading...
Download File
Download File
Page Text
________________ 668 DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. Folios-39. Lines on a page-6. Letters in a line-70. Age of Ms.—Not very old. Subject in brief : —— उपक्रम: This is again a commentary in a versified form, on Sri Rudrapraśna. It is written by one Subrahmanya who describes himself as the son of Savitri and Annaya, the brother of Nārāyaṇāvadhānin, and the desciple of Venkatasūrī. He further writes that he composed this work in the Paingala Year of the Kali Age 4898. - Condition of Ms. - Good. Correct or incorrect Appears to be correct. Complete or incompleteComplete. वेणीनूपुरकङ्कणाञ्जनलसद्वामाङ्गकत्वात्पुमान् इत्याख्यातुमशक्ततां श्रुतिरंगाद्यद्वस्तु नारीति च । भूतिश्मश्रुभुजङ्गभूषिततया ब्रह्मादिदेवोद्भवे हेतुत्वाच्च नपुंसकं तदमलं श्रेयो विधत्तां मम ॥ १ ॥ कृत्वाऽलंकरणं मनोहरतरं प्रस्थापिताया गृहं हेलालोकनकौतुकाळिनिकरे द्वारि स्थिते संघशः । रत्यालोलुपशङ्करेऽथ करविक्षोजचञ्चत्करे पार्वत्या नवसंगमेऽक्षियुगलं पारिप्लवं पातु नः ॥ २ ॥ व्याकोचन्नवनीलनीरज निभश्रीचञ्चलामण्डितो [वेद: नित्यं तापसचातकावलिकृताह्लादः कृपाजीवनः । नानाम्नायधराधरेष्वपि चरन् वैकुण्ठनामाऽम्बुदः श्रीमच्छेषधराधरेन्द्रशिखरे जेजीयते सन्ततम् ॥ ३ ॥ उन्मीलन्मधुमालवासरलसन्माकन्दगुच्छोश्ञ्चल द्धारापातमरन्दमञ्जुलतरा विद्वन्मनोह्लादिनी । व्याकोचन्नवमल्लिकापरिमलाहंकार सर्वकषा श्रीमच्छैलसुताकटाक्षसुधया मद्वाग्झरी जृम्भताम् ॥ ४ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy