Book Title: Mahimna Stotra Tika
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 8
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नयंइतिथावर अतयारत्यातत्परित्यागेनजहलक्षणयेत्यर्थ:मायारियोपहितचैतन्य शक्तंतत्सदंतकाय बुद्याधपहितचैतन्यशक्तत्वंपदंउपाधिभागत्यागेनअनुपहितचैतन्यस्वरूपस्वप्रकाशमपितदाकार हत्तिमानजननेनाविद्यातन्कार्यनित्यायोधयतीति वेति नतावहिषयत्वंसरख्यतस्येत्यर्थः अतए वसतादृशःसगुणोनिर्गुणश्चमहिमाकस्यस्तोतव्यः कर्तरिषष्ठी नकेनापिस्तोतुंशय इत्यर्थः मग सकस्यस्तोतव्यःकतिविधगुणःकस्यविषयःपदेत्वर्वाचानेपततिनमनःकस्यनचनार णस्यस्तोतव्यत्वाचावेहेतुमाह कतिविधगुणः कतिविधाअनेकप्रकारागुणापत्रसतथा अनंतत्याद| वनस्तत्यहइत्यर्थः निर्गणस्यस्तोतृव्यत्वाक्षावहेतुमाह कस्यविषयति नकस्यापिविषयःनिर्धर्म कत्वात् अतरवाविषयत्वान्नस्तत्वहइत्यर्थः सगुणोज्ञेयत्वेपिअनंतत्वावनिर्गुणस्त्वेकरूपोपिज्ञेय वाभावान्नस्तत्यश्चत्तर्हिस्वमतिपरिणामावधिगृणन्नितिपूर्वोक्तंविरुद्धोनेत्यताह पदेविति For Private and Personal Use Only

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 101