Book Title: Mahimna Stotra Tika
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 6
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir महिः टी. नुरूपापिभस्त नत्वन्यदेवतानांअनल्पा अनरूपापि अनहेतुगर्भविशेषणंतवकाशस्य ब्रह्माद नांतावकानांगिरस्ततिरूपायाःपारंविदुषःस्तोतुःश्रमंतनेषुणदोषौचजानतइत्यर्थः सर्वदेवस्ता त्यत्वेननिरतिशयसार्वज्ञेनचतवैवसत्कृिष्टत्वादित्यभिप्राय स्ततिफलंदर्शयन स्वस्यविनयाति शयदर्शयितुमाह अथस्वंत्वांअतिपरिणामावधिअतिक्रांतोबुद्धिपरिपालावधिःसीमायत्रतादृशी यथास्यात्तथास्वशक्तिमतिकम्यापिगृणन्स्तवनसपिजनः आवाच्यःआभिमुख्येनवाच्यःसी भाषणीयस्त्वपेत्यर्थः यस्मादेवंसर्वथैवानुगृह्यतत्वयास्तोताअतएवममापिस्तोत्रस्ततिकर्ने एषःपरिकरीनमस्कारादिपबंधः कीदृशःअनिरपवादः नविद्यतेअतिशयेनापवादोदूषणंयस्मात्स तथा अहरितिवीप्मनीयं अहरहःसर्वदेत्यर्थः यहिषयकस्कृतिकर्तृत्वेनान्योपिसक्षनमस्यानि मुवक्तव्यंससर्वदासर्वेशनमस्यतरोभवतिइतिक्षगवतिरत्यतिशयोव्यज्यते एवंयस्यायोग्यापिस्त तिःसान्निध्यफलातस्ययोग्यास्ततिःफिनफलिष्यतीतिध्वनित हरिपक्षेप्येवंतत्रपरपयेष्ठेतिसंबोधन For Private and Personal use only

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 101