Book Title: Kinrnavali Prakash Author(s): Vardhaman Upadhyaya, Badrinath Shastri Publisher: Vardhaman Upadhyaya Badrinath Shastri View full book textPage 5
________________ किरणावली प्रकाशः १२१ णा जन्यतां तन्तुविभागेनैव वा स्वाव्यवहितोत्तरकाल एव तज्जननं स्यादित्यत आह-कारणे चेति(१) । उत्तरविभागस्तन्त्वाकाशविभाग इत्यर्थः । स चेति । तन्तुविभाग इत्यर्थः । अपेक्षाकारणं द्वितन्तुकनाश इत्यर्थः(२) पूर्वसंयोगेति । पूर्वसंयोगस्य नन्ताकाशसंयोगस्येत्यर्थः । ननु परमाणुकर्मणा न झणुकपरमाण्दोर्विभागः तस्य संयोगपूर्वकत्वात् आरम्भकपरमाणुना सह घणुकस्यासंयोगादित्यत आह-अनारम्भकादिति । अनारम्भकेन परमाणुना सह यणुकस्य संयोगपूर्वको विभागः सम्भवत्येवेत्यर्थः । विनाशकारणामावादिति । पाश्रय___ नाशविरोधिगुणान्तराभावादित्यर्थः । कर्मण इति । कर्मान न्ये च विभागे तस्यासमवायिकारणत्वादित्यर्थः । अंश्वन्तरविभागमिति । द्रव्यारम्भकसंयोगाविरोधिनमारभ्यारम्भकवादनिपेधादित्यर्थः। ननु यत्कर्म द्रव्यारम्भकसंयोगविरोधिविभागननकं . न तत्तदविरोधिविभागजनकमिति न व्यवस्था, किन्तु मूर्तमात्रविभागजनकममूर्तविभाग(३) न जनयत्तीति । एतावतापि विभागजविभागसिद्धिः(४) । तथाच द्रव्यारम्भकस्यापि(५) (१) कारणविभागेन हीति-इति (क) (ब) पु०। (२) नाशमित्यर्थः--इति (ख) पु०। (३) अमूर्तवृत्तिविभाग:-इतिं (क) पु०। (४) सिद्धः-इति (क) पुर।.. (५) द्रव्यानारम्भकस्यापि इति (क) पु०...Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 107