Book Title: Karikavali Muktavali Vivaran Part 02
Author(s): Chandraguptasuri
Publisher: Mokshaiklakshi Prakashan
View full book text
________________
साध्यवत्त्वावच्छिन्नप्रतियोगिताकभेदवान् बोध्यस्तेन यत्किञ्चिद्वह्निमतो महानसादेर्भिन्ने पर्वतादौ धूमसत्त्वेऽपि न क्षतिः । येन सम्बन्धेन हेतुता तेनैव सम्बन्धेन साध्यवदन्याऽवृत्तित्वं बोध्यम् । तेन साध्यवदन्यस्मिन् धूमावयवे धूमस्य समवायसम्बन्धेन सत्त्वेऽपि न क्षतिः । साध्यवदन्याऽवृत्तित्वञ्च साध्यवदन्यवृत्तित्वत्वावच्छिन्नप्रतियोगिताकाभावः, तेन धूमवान् वनेरित्यत्र साध्यवदन्यजलहदादिवृत्तित्वाऽभावेऽपि नाऽतिव्याप्तिः । अत्र यद्यपि द्रव्यं गुणकर्मान्यत्व - विशिष्टसत्त्वादित्यादौ विशिष्टसत्तायाः शुद्धसत्तायाश्चैक्यात् साध्यवदन्यस्मिन् गुणादाववृत्तित्वं नाऽस्ति तथाऽपि हेतुतावच्छेदकरूपेणाऽवृत्तित्वं वाच्यम् । हेतुतावच्छेदकं वृत्तितानवच्छेदकमिति फलितोऽर्थः ।
વિવરણ
'व्याप्यस्य पक्षवृत्तित्वधी:' मा प्रभाोनी डारिडाभां 'व्याप्य' ५६ व्याप्तिविशिष्ट अर्था६ व्याप्तिना आश्रयने भावे છે. ત્યાં વ્યાપ્તિ પદાર્થ શું છે ? આવી શંકાના સમાધાન માટે डारिडावलीभां 'व्याप्तिः' इत्याहि ग्रंथ छे. साध्यवद्दथी भिन्न मे पछार्थ तन्नि३पितवृत्तित्वालावने अर्थात् " साध्यवन्निष्ठप्रतियोगिताकभेदाधिकरणनिरूपितवृत्तित्वाभाव" ने व्याप्ति अहेवाय छे. 'पर्वतो वह्निमान् धूमात् ' अहीं वनिस्व३पसाध्यવદ્ મહાનસાદિથી ભિન્નહ્રદાદિનિરૂપિત સેવાલાદિનિષ્ઠવૃત્તિત્વનો અભાવ ધૂમમાં હોવાથી ન્યાસિલક્ષણનો સમન્વય थाय छे. न्यारे 'धूमवान् वह्नेः' इत्याहि व्यलियारी स्थणे, સાધ્યમવભિન્નત×અયઃ પિણ્ડનિરૂપિતવૃત્તિતા વનિમાં હોવાથી લક્ષણનો સમન્વય થતો નથી. અહીં સાધ્યવત્ત્વ સાધ્યતાવચ્છેદકસંબંધથી લેવું જોઈએ. નહીં તો वह्निमान् धूमात् अहीं सभवाय संबंधथी वनिभवनिना
०४
१०

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 156