________________
१५
ज्यौतिषसिद्धान्तसंग्रहे खम् । अथानुगकेन्द्राणि । षड् ६ षोडश १६ खम् । सप्त ७ वेदाः ४ खम् । सप्त ७
पञ्चयमाः २५ खम् । षट् ६ पञ्चदश १५ खंम् । सप्त ७ सप्तदश १७ खम् ।।
अथ पूर्वोदये केन्द्राणि खम् ० अष्टयमा: २८ । षड़ह पञ्चविंशतिः २५। खं . मनवः १४ । षट गुणाः ३ । खम् . सप्तदश १७ । ___अथ पश्चादस्तमयकेन्द्राणि । एकादश ११ हौ २। पञ्च ५ पञ्च ५ खम् . । एकादश ११ षोडश १६ । पञ्च ५ शप्तविंशतिः २७ । एकादश ११ प्रयोदश १३ ।
अथ बुधशुक्रयोः(१) पर्वास्तमयकेन्द्र । दश १. दश १० खम् • । एकादश ११ षट् । ।
चत्वारि शून्यानि पञ्चवेदरसाग्नियमपक्षाष्टशरेन्दवः १५८२२३६४५०००० कल्पे नक्षत्रोदया: । त एवार्कभगणोनाः कुदिवसाः । अर्कभगणा हाद शहतास्तन्मासाः । ते च त्रिंशद्धतास्तदिवसाः । चन्द्रमगणाः सप्तविंशति हता नक्षत्रदिवसाः । भग शान्तरमर्केन्दोश्चान्द्रमासाः । ते च त्रिंशद्गुणास्तहि
(१) बुधशुक्रयोः पश्चिमोदय केन्द्राणि एकः १ विशतिः २० । खं. चतुर्विंशतिः २४ । अस्व त्रुटिरिति ।
Aho! Shrutgyanam