Book Title: Jyotish Siddhant Sangraha
Author(s): Vishweshwarprasad Dwivedi
Publisher: Brajbhushan Das and Company

View full book text
Previous | Next

Page 200
________________ ब्रह्मसिद्धान्ते-- पूर्वापरार्धजा विष्टिविष्टिरेव दिवानिशोः ॥६॥ सा ल्याज्या त्वन्यथा भट्टा सर्वकर्मसु भट्दा । पुकाख्या दशमे विध्या अपि चैतच्छुभावहा ॥ ७ ॥ सा कृष्णाऽत्यु नता स्थला हनुगण्डस्थला मुने । उग्रगण्डा दीर्घनासा वह्रिनेत्रा महोदरा ॥८॥ क्रोडी च भीकराकारा सर्वारिष्टकरी सदा। लाङ्गलिनी वह्विल क्षमुहिरन्ती निपाज्जगत् ॥८॥ सर्व व्याप्नोति पातोऽपि तद्र पस्तक्रियः पुमान् । दिपादपुच्छ एवासौ संज्ञाभेदेन वैकृतः ॥ १० ॥ सप्तादशे सप्तविंश योगे च सह वर्तते । क्वचिच्च तस्मात् प्रबलः क्वचित् तस्मात् सुदारुणः ॥११॥ चलांशसंस्कृतार्केन्दोस्तद संस्कृतयोस्तु वा । भिन्नै कायनगतयोयुतो भार्धन मण्डले ॥ १२ ॥ क्रान्त्योस्तौल्ये क्रमात् पातो वैधतम्ब सुदारुणः । विषुवत्क्रान्तिसाम्याट् हियंदा व ई विधास्तदा ॥ १३ ॥ हितीयप्रबल: पातो विर्भवेदिति निश्चयः । क्रान्त्याऽभिचरतोरेव भास्करेन्दोः परस्परम् ॥ १४ ॥ तावदेवास्य पातोऽयं व्यतिपातोऽयमित्युत । अयं प्रसिद्धोऽतस्तावदेवास्यापि च संभवः ॥ १५ ॥ परस्परं वा चरतोरन्होः प्रबलोद्भवः । स्यात् तदर्थोक्त विषुबे चलसंस्कृतसंभवे ॥ १६ ॥ Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240