Book Title: Jyotish Siddhant Sangraha
Author(s): Vishweshwarprasad Dwivedi
Publisher: Brajbhushan Das and Company

View full book text
Previous | Next

Page 204
________________ ब्रह्मसिद्धान्तेपूज्या स्वल्पाऽपि सर्वत्र या तिथिर्वद्धिगामिनी ॥ ४६॥ महत्यपि न सा पूज्या या तिथि: चयगामिनी । व्रतादौ त्रिमुहर्ताऽपि स्वीकार्या वृद्धिगामिनी ॥४७॥ तर व्रतादि कुर्वीत वृद्धिह्रासादिकारणम् । यदा पक्षक्षयं याति तदा स्यादापरालिकी ॥४८॥ उदयास्तगता पूज्या तिथिवृद्धिक्षये तिथेः । व्रतखीकरणे चैतदुक्तं श्लोकचतुष्टयम् ॥ ४६॥ गृहीत्वोदङ्मुखं पात्रं वारिपूर्णमुदङ्मुखः । उपवास तु गृह्णीयाद्यहासं कल्पयेडुधः ॥ ५० ॥ मैत्रे मुहूर्तमेतच्च कार्य नो चेहथा फलम् । भाषढशुक्लकादश्यां याम्यायनदिने तथा ॥ ५१ ॥ चातुर्मास्यव्रतं सर्व खोकाय भुक्तिमुक्तिदम् । हविष्यभोजनं स्नानं सत्यमाहारलाघवम् ॥ ५२ ॥ ब्रह्मचर्यमधःशय्या नक्तभोज्यं षडाचरेत् । दिवानिद्राऽनृतं यतं ताम्बलं मद्यमासवम् ॥ ५३॥ कांस्यं मांसं मसूरंच चणकं कोहवं तथा । एक मधु परान्नं च मुरा क्षौद्रं च मैथुनम् ॥ ५४॥ असज्जलपानं च लोमं वितथभाषणम् । चारं प्रतिग्रहं तैलं तिलपिष्टमहंततिम् ॥ ५५ ॥ व्यायाम व्यवसायं च कामं क्रोधं मदं तथा । दम्भं मोहं च मात्सर्य तिलमुहादिभक्षणम् ॥ ५६ ॥ Aho ! Shrutgyanam

Loading...

Page Navigation
1 ... 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240