Book Title: Jyotish Siddhant Sangraha
Author(s): Vishweshwarprasad Dwivedi
Publisher: Brajbhushan Das and Company
View full book text
________________
ब्रह्मसिद्वान्तेविशिष्टः श्रावणो मासः खाध्यायनामुपक्रमें ॥ १३० ॥ तदर्थोपातदर्भस्तु कुर्यात् कर्माणि वत्मरम् । अयने विषुवे चैव शयने बोधने हरेः ॥ १३१॥ अनध्यायं प्रकुर्वीत मन्वादिषु युगादिषु । कार्तिके नवमी शक्ला तृतीया माधवे तथा ॥ १३२ ॥ माघे मन्वादयः कृष्णे नभस्ये च युगादयः । आश्वयुकशुक्ल नवमी कार्तिके हादशी तथा ॥ १३३ ॥ चैत्रे टतीया ज्येष्ठस्य पूर्णिमा द्वादशी शुचौ। चतवः फाल्गुने हादस्यूर्ज कृष्णाऽष्टमी मुने ॥ १३४ ॥ मन्वन्तरादयस्तेषु तेषामेवोद्भवः क्रमात् । नभःफालानयोः षणामेका चैकादशी सिता॥१३५॥ वैशाखज्येष्ठपोषाणां पूर्णिमा फालानोर्जयोः । माघामलद्दादशी च नभस्यामल चन्द्रिका ॥ १६६ ॥ शुचिस्त्रिंशोऽष्टमी कृष्णा द्वितीया च युगेऽमला । मन्वन्तरान्तस्तेषामेष्वनध्यायेषु निर्गमः ॥ १३७॥ यथाऽऽजप्तजनो मन्त्री राजानं प्रतिगच्छति । तथा गन्वादयः सर्वे ब्रह्माणमुपतस्थिरे ॥ १३८ ॥ तिखोऽष्ट का अनध्यायाः सप्तम्याद्या मुनीश्वर । पर्वगादिषु मासेषु विषुवायनसंयुताः ॥ १३६ ॥ प्रशस्ता इति पञ्चाशत् तिथयः पार्वणे मुने । उपक्रमात्र त्रिदिनं पक्षाः पञ्चदशापि च ॥ १४० ॥
Aho ! Shrutgyanam

Page Navigation
1 ... 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240