Book Title: Jyotish Siddhant Sangraha
Author(s): Vishweshwarprasad Dwivedi
Publisher: Brajbhushan Das and Company
View full book text
________________
७६
. ब्रह्मसिद्धान्तेयावहिम्बैकदेशेन तावदेव भवेत् तदा ॥ ६२॥ . विमर्द ग्रहणं तावत्कालो वैमर्दिकः स्मृतः । चन्द्रविम्बाधिकं सूर्य विम्बमध्ये न कवरम् ॥ ६३ ॥ तवैतत् कणाकारं कसणग्रहो मुने। तत्र कङ्कणकालः स्यादसौ वैमार्दिकस्तु यः ॥ ६४ ॥ स्थितिकालो भवेत् तावान् यावत् तिष्ठत्युपल्लवः । कर्णमानैक्य मानान्तरार्धक्षेपो भुजः स्वक; ॥ ६५ ॥ श्रन्या पूर्वापरा कोटिगत्यन्तरसमा यदि । स्थित्यधं च विमर्धेि क्रतात् स्यादष्टनाडिकाः ॥६६॥ कङ्कणार्धे विमर्श, कङ्कणग्रहणे भवेत् । ग्रासो मोक्षो विमर्धेि नोनयुक्तः स एव सः ॥ ६७ निमौलनोन्मीलनाख्यं कङ्कणार्धेन तत् तथा । मधुमेहुः कृताः सर्वे स्फुटाः सन्तु तदा मुने ॥६॥ असकल्लम्बनं सूर्यग्रहणेऽन्ये सकृत् तथा । मध्यस्थीदन्तरं वा स्थित्यर्धादि स्फुटं स्वकम् ॥ ६ ॥ स्थित्यादौ तु धनं वा स्यात् खमध्यहरिजान्तरम् । मध्याधिकोने क्षितिजखमध्यदिशि लम्बने ॥ ७० ॥ स्थित्यर्धादावणं तच्चेदन्यथा हरिजान्तरम् । धनं कपालभेदेऽपि लम्बनैक्यं भवेन्मने ॥ ७१॥ दूत्यं स्कुट वा स्थित्यधं विमर्दाधं च नारद । स्थित्यधैं लम्बनं चापि युगपञ्चासत् स्फुटम् ॥ ७२ ॥
Aho! Shrutgyanam

Page Navigation
1 ... 232 233 234 235 236 237 238 239 240