Book Title: Jyotish Siddhant Sangraha
Author(s): Vishweshwarprasad Dwivedi
Publisher: Brajbhushan Das and Company
View full book text
________________
७४
ब्रह्मसिद्धान्तेहककर्मणा हे च कृते व्यर्के भासति तादृशे ॥४१॥ स्थाह्यवनतेर्भावोऽखण्ड त्वाच्च यथा तथा । मध्यजा मध्यलग्नस्य नतज्याहर्दलेऽर्कवत् ॥ ४२ ॥ चरसंस्कृतलग्नच्या लम्बज्या चेङ्गवत्यपि । अन्त्यक्रमज्योदयज्या त्रिज्या चेन्मध्यमौर्विका ॥४३॥ कोटिजीवोदयज्या स्थादित्या काटिजास्फटम् । मध्यज्याकर्णजा देाचाहकक्षेपो दक्षिणोत्तरः ॥ ४४ ॥ अन्यस्य दिमध्यजीवाज्याविक्षेपवर्गयोः । विक्षेपो दृग्गतिर्मूलं शङ्करित्यपि चोच्यते ॥ ४५ ॥ नतांशस्फटदो कोटिजीवे दृक्क्षपदृग्गती। छेदः शङ्कहते कुज्या हृतिश्छेदसमा यदि ॥ ४६॥ मध्यलग्नार्कोत्यदायाकाटिलम्बननाडिकाः । महत्त्वात् प्रागतेरिन्दर्द शान्ताराप्राक्समोऽशुना ॥४७॥ प्राक्रपालेऽन्य था पश्चात् तथा स्याद्युतिरप्यु त । लम्बनं पर्वतः शोध्यं प्राकपालेऽन्यथा परे ॥४८॥ असरूल्लम्बनं यावदिः सिहं सकलं समम् । रवीन्होलम्बनं चेति हरिजं चेति भास्करः ॥ ४६ ॥ वारयामास शब्दाभ्यामन्ययोगेषु लम्बनम्। अग्रस्तोऽर्को विमुक्तो वा दिवा नक्तं च कालयाः ॥५०॥ व्यने क्षणत्रयं दृश्यः पापिभिः सत्तमा इव । स्थिरीकृतं तरि लम्बनं खाटमान्चितम् ॥ ५१॥
Aho! Shrutgyanam

Page Navigation
1 ... 230 231 232 233 234 235 236 237 238 239 240