Book Title: Jyotish Siddhant Sangraha
Author(s): Vishweshwarprasad Dwivedi
Publisher: Brajbhushan Das and Company
View full book text
________________
७२
ब्रह्मसिद्धान्तेछादको राहुकेतू तावन्योन्यस्यार्धचक्रगौ । एवं यद्युक्तदोषेऽपि नेति चेत् तदृहन्मुने ॥ २१ ॥ तथा चेच्छलकणान्तादुपरागस्तदाऽन्यथा । न चेट हिरिन्दार्मासं प्रत्यर्कस्य प्रतिवत्सरम् ॥ २२ ॥ योक एव राजः स्यान्न ग्राह्यस्तस्य भागः । एकैकं ग्रहणं मासं प्रतिवर्ष प्रतीति च ॥ २३ ॥ शश्येण वटवल्मोकलचेऽङ्क वालिशः फणी। तहल्मीकस्थितो नात्ति कल्प्यो नाकग्रहोऽस्ति चेत्॥२४॥ किं न स्याद्ग्रहणं शश्वत् कुतस्तत्र समं सदा । ग्रहणान्तरकालानां वैषम्ये किन्तु कारणम् ॥ २५ ॥ बहुप्रलापास्तेनोक्तास्तम्माहेदविरोधिनः । निमित्तकारणं राहु योरेवोपरागयोः ॥ २६ ॥ विक्षिप्तः फणिना चन्द्रः सूर्यमाच्छादयेदथ । मेघः स्वयं वा भूच्छायां प्रविशेद्ग्रहणं भवेत् ॥ २७॥ शीघ्रगामी शशी सयं छायापश्चिमतोऽपि वा। प्रागत्यतीत्य तत्पश्चादग्रहणं भास्करस्य च ॥ २८॥ प्रामोक्षः शीतगोस्तुप्राभ्ग्रहणं प्रत्यगेव हि । ब्रह्मेन्दु शकविनेशवरुणाग्नियमाः क्रमात् ॥ २६ ॥ फमीनभगौक्याद्धि निमित्तग्रहणाधिपाः । समलिप्तौ यदाच्छाद्यच्छादको तत्र चेइजः ॥ ३ ॥ विक्षेपजनको रास्यर्धन: सोमग्रहस्तदा ।
Aho ! Shrutgyanam

Page Navigation
1 ... 228 229 230 231 232 233 234 235 236 237 238 239 240