Book Title: Jyotish Siddhant Sangraha
Author(s): Vishweshwarprasad Dwivedi
Publisher: Brajbhushan Das and Company
View full book text
________________
ब्रह्मसिद्वान्तेसमागमो वा युद्धं वा भौमादीनां परस्परम् । नो भावीति मुनिश्रेष्ठ चन्द्र गौव समागमः ॥ १॥ समलिप्तौ यदा स्यातां दृकर्माणो मुजः समौ । तदा तदन्तरक्षेपे मानक्यार्धसमे सति ॥ २ ॥ अन्योन्यस्पर्शमानत्वादुल्लेखं युद्धमेव तत् । हीने भेदः समुच्येत चापसव्यं तथाऽधिके ॥ ३ ॥ आरादंशार्धमंझनां व्याप्तिहि तु शशीनयोः । प्राब्रह्माण्ड कपालं तरखच्चशे तद्ग्रहान्तरे ॥ ४ ॥ रश्मिसंमीलनादंशर्विदो यचिमांशुमान् । समागमश्चेत् प्रख्यातस्ताराविम्बसमागमः ॥ ५ ॥ त्रिज्यांशाङ्गुलषष्ट्यग्रे तिर्यमध्यांशकाङगुलम् । शलाकां स्थापयेन्मध्ये दण्डमूलं च पश्यता ॥६॥ सभेदयोगदृश्यौ तौ हौ शलाकाग्रयोः खगौ।। मनःपूत्यै ग्रहाणां चाप्येवं योगं प्रसाधयेत् ॥ ७॥ वृषेऽत्यध्वंशके यस्या याम्यः क्षेपोंऽशक हयात् । भवेदभ्यधिको भिन्द्याद्रोहिण्याशकटं हि सः॥ ८॥ नाणुरेकाऽपसव्ये चेन्नापसव्यं तदिष्यते । तथा समागमेऽणुश्चेदेकोऽसावसमागमम् ॥ ६ ॥ अस्थूलावनणू हौ चेटुदस्थो दक्षिास्थितः । स्थलाणुप्रथमप्रष्णेऽपोत्ये वार्धत्रयं स्मतम् ॥ १० ॥ साम्येऽपीत्यपिशब्देन सौम्येऽपीह च कीर्तितम् ।
Aho! Shrutgyanam

Page Navigation
1 ... 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240