Book Title: Jyotish Siddhant Sangraha
Author(s): Vishweshwarprasad Dwivedi
Publisher: Brajbhushan Das and Company
View full book text
________________
१८
ब्रह्मसिद्वान्ते----- अन्यत्र तत्क्रमज्याभिराधिक्याटुभयं तथा ॥ १०२ ॥ शङ्कोस्त्रज्यांशाङ्गुलैस्तु वृत्ते क्रान्त्या यथोदितम् । उदयास्तमनस्थानं मध्यं ज्ञात्वा नतांश कैः ॥ १०३ ॥ तचापदिननाडंयशैदिममध्ये न प्रभापदम् । विभज्य वा कालबोधः कालखण्डं प्रकल्प्य वा ॥ १०४ ॥ मिधाय श्टङ्गे प्राकपश्चाच्छङ्कोर्मध्याह्नभागगे। कोटिज्यांशाङ्गलोत्सेधं मध्यं शङ्कोरुपर्यपि ॥ १०५॥ ब्रह्माण्डमध्यं सूच्यग्रे शङ्कग्रं नाडिकांशतः । शडकग्राच प्रभामार्गस्पृक सूत्रैः कालवेदनम् ॥ १६ ॥ गोलार्धमध्येव्यासाधषध्या वा कालवेदनम् । क्रान्त्या मध्यनतेन प्रत्य ग्रमत्राङ्कनं सुखम् ॥ १.७॥ धनुर्वेद्यं विधिः कल्यो नतदिश्युपमस्तकम् । धरारन्ध्रे मध्यमानं प्रीतयेन्न च मध्यतः ॥ १०८॥ लम्बसूत्रेण चक्रस्य क्रमाङ्क्षीयते कचित् । समाङ्कः काल विज्ञानं मासं प्रत्यनुपाततः ॥ १६ ॥
चेष्टानुप्रतिनाडीनां पच्मनिश्वासतो यदि । कुजो मयूरो वा स्यातां कि ततः शाल्मलोगयौ ॥११०॥ नरं कपि मयूरं वा स्थल वेणू दरं मुने । करणादघ्नं पूर्ण जलं पृष्ठच्छिद्रं प्रकल्पयेत् ॥१११ ॥ न्यस्तं तोये च तत् काष्ठं तं बद्ध्वा वदनाबहिः। तावत्येवाकनं कालश्चित्रेणानेन गम्यते ॥ ११२ ॥
Aho! Shrutgyanam

Page Navigation
1 ... 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240