Book Title: Jyotish Siddhant Sangraha
Author(s): Vishweshwarprasad Dwivedi
Publisher: Brajbhushan Das and Company

View full book text
Previous | Next

Page 224
________________ ब्रह्मसिद्वान्तेकोणच्छायाचतिदलात पदं वा विज्यया हतम् । कोणात् कर्णहते क्रान्तिज्यातछाया तथा रविः॥८॥ क्रान्तिज्येष्टाग्राङ्गलाद्दा भाकर्णाभ्यां समाध्वनि । भुजाङ्गलं भुजश्छाया व.गों कोटिस्तलाविधः ॥ ८३॥ शङ्कपूर्वापरा रेप्वा बथाऽम्या मध्यमत्स्य जा । अभिः समीकृतस्थाने कल्पना हादशाङ्गलम् ॥ ८४ ॥ व्यासाधीङ्गलमुत्सेधः षडंशव्यासमेव च । छायामध्यशलाकाभ्यां छायाग्रज्ञानटुर्बलः ॥ ८५॥ मध्ये तून्नतशिखरं नखाद्रि७२० व्यङ्गुलोचितम् । साङ्गलेनैव सर्वत्रावाङ्ग लजानकारणम् ॥८६॥ सूच्यग्रेणष्टकृत्तस्य प्रोतैनाङ्कितमध्यगम् । स्थापयेत् प्रान्ततश्छायां शङ्कोर्यत् तदमध्यतः ॥ ८७॥ छायाग्रं यत्र भूत्ते पूर्वाह्ने प्रत्यगेव तत् । मध्यात् तथाऽपराहेऽर्के दिशि शई पिधाय च ॥ ८८॥ प्राची निर्दिश्य भाग्रेण व्यस्तं वाजं प्रभाग्रतः।। कोटी यथा संप्रसार्य दोकोद्योगिगां तथा ॥८॥ रेखां प्राच्यपरां कुर्याङ्गजज्ञाने फलं यदि। ततस्तयायोर्याम्यगेड वर्धते बाजरुत्तरा ॥६॥ प्राचीति वै जायतेऽर्के ततस्तत उदग्गते। भुजस्ततो दक्षिणग्रप्रभा प्राच्यग्रदिग्गता ॥ ११॥ अग्रान्तरं तत्याग्विन्दोर्यन्मुखोऽकस्तदाचरेत् । Aho ! Shrutgyanam

Loading...

Page Navigation
1 ... 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240