Book Title: Jyotish Siddhant Sangraha
Author(s): Vishweshwarprasad Dwivedi
Publisher: Brajbhushan Das and Company
View full book text
________________
६४
ब्रह्मसिद्वान्तेलघुच्छायाग्रविषुवन्मध्यज्यानार्धमुच्यते (१) ॥६१ ॥ मा रेखोन्मण्डलाङ्गाग्रे सदाऽन्याग्रा ह्यतिष्टत । उन्मण्डलादुदक्छायायाम्यक्रान्तावपागुदक् ॥ ६२ ॥ भुज इत्युच्यते मध्यं समण्डलभाग्रयोः । श्रतो माध्याह्रिको छाया नित्यं माध्याहिकी हिजा॥ यदा दिना?दक्क्रान्तिः खाक्ष छाया तदा न हि । रवेः शडक्वग्रसाम्यत्वाड्रायास्तत् प्रतिदृश्यते ॥ ६४ ॥ यदोदक्क्रानिारक्षोना तदीददितो ग्रहः । उदगस्तं यथाटद्धि सममण्डलमेव च ॥ ६५ ॥ क्रान्सिज्या विषुव च्छाया यदि स्यादिषुवथवः । सममण्डलशङ्कस्थच्छायाकी तु पूर्ववत् ॥ ६ ॥ अक्षभा हादशाभ्यस्ता लम्बाक्षज्याविभाजिता। सममण्डलगे सूर्ये कर्णी क्रान्तिज्य या सकृत् ॥६७॥ छायाकर्णावक्षभायां तदाऽग्रावधजः स तु । सममण्डलशङ्कर्ष त्रिज्या तेनार्कताडिता ॥ ६८॥ शङकुर्याम्योत्तरा त्रिज्या कल्प्याधं तत्कतेस्तथा । दोकोटिमध्यज्यावर्ग तन्मध्ये साधभं यतः ॥ ६ ॥ पूर्वापरां कोटिकति तदेव मनुतान्मुने। दोाचभाकोटिकृत्यो: कल्प्या त्रिज्याकृतियुतिः ॥७॥ अर्कच्छायार्कवजनेया यदा तावत् तदाऽग्रजा। (१) बटछायाविषुवन्मध्यममार्ग मुने इति-पा० २ पु. ।
Aho ! Shrutgyanam

Page Navigation
1 ... 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240