Book Title: Jyotish Siddhant Sangraha
Author(s): Vishweshwarprasad Dwivedi
Publisher: Brajbhushan Das and Company
View full book text
________________
ब्रह्ममिद्धान्ते---- हानिटही ययोर्दक्षवरेणस्य तिथि प्रति । क्षीयमाणमला देवा अन्त्येककलं तथा ॥ ४१ ॥ वर्धयन्ती नीयतेऽसौ एवं वेद न हि क्वचित् ।। अबिन्धनानामन्येषां दूरस्थत्वादिदं न हि ॥ ४२ ॥ येन दर्पणवत् स्वच्छा जायन्ते तेषु चांशवः ।। लाञ्छनं प्रतिविम्ब गोमतीन्दाविनांशुभिः ॥ ४३॥ चन्द्रेण शौवल्यं वाऽन्येषां तहर्षोऽप्यस्ति यत् ततः । विम्बं सितासिले षडे व्यर्कन्दोर भागतः ॥ ४४ ॥ रवीन्दुमध्य क्रान्ति ज्या विषुवत्का संगुणा । मध्याह्नाच्च न्द्र शड्काप्ता उत्तार राखिधौ र वेः ॥ ४५ ॥ कणं धनं चाक्षभायां भुजोऽर्कादिन्दुदिङ्मुखः । यस्याल्या ज्या खमध्येन्दुच्छाया कहता तथा ॥१६॥ हादशाक्ष जीवाया: कल्पना या रवीन्टुवत् । खमध्यादिषुवत्कक्षां मध्वतो ज्यां निरस्य हि ॥ ४७ ॥ भुजा अपि लयं यान्ति कर्णी हिदशकोटिजः । अर्कसंजितदिङ्मध्याहाहुशङ्कस्तथा भवेत् ॥ ४८॥ प्राक पश्चात् स मुखीं शुल्ले कृष्णो कोटिं प्रसार्य तत् । बाहुकोट्यग्रगं काकोटिकर्णते विधीः ॥ ४६॥ विम्ब तटूर्ध्वमानेन लिखेत् कोट्याश्रयेण च । प्राग्रेखे याम्यरेख च तदन्तर्मध्यमत्स्य तः ॥ ५० ॥ कर्णन तन्मुखं शुक्ल कृष्णं वा परभागतः ।
--
Aho! Shrutgyanam

Page Navigation
1 ... 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240