Book Title: Jyotish Siddhant Sangraha
Author(s): Vishweshwarprasad Dwivedi
Publisher: Brajbhushan Das and Company
View full book text
________________
ब्रह्मसिद्धान्ते-- कार्याः कालांशकास्तबदनास्ते सकद्वयोः । सर्यात् पश्चिमतोऽयन्तं यातुर्यः स क्षमः स तु ॥ २० ॥ कृष्गो खमुदयं शुक्ने गच्छन्त्यन्येऽन्यथा मुने । हादशात्यष्टिमन्वीशदितिथिः शीतगो: क्रमात् ॥ २१॥ अस्तांशा हादशाष्टौ च वकिणोबंधशुक्रयोः । तथा महत्त्वादनयो(रत्वादितरस्य च ॥ २२ ॥ मूलात्रयं विशाखामित्रदलाहिवह्नयः । दृश्यन्ते पञ्चदशभिः शेषाण्यत्यष्टिभागकैः ॥ २३ ॥ मघाचतुष्कं श्रवणादयं धारभवासवाः । पुनर्वस्व भिजिच्चात्र मृगव्याधप्रभञ्जनः ॥ २४ ॥ अगस्त्यो ब्रह्महृदयं शक्रांशैरनिलेन्टुभिः । मगशीर्ष च भरणी पुष्योऽत्रिः सप्तकांश कैः ॥ २५ ॥ तत्त्वाधिकांशा यस्योदक्क्षेपांशा नास्तगो भृशम् । एभ्योऽधिकोनैः कालांशैः क्रमाश्या अदर्शनाः ॥२६॥ तदन्तराहिनादिः स्यात् कालो गत्यन्त रैका नम्। तत्कालांशोदय प्राणा. खांशराशिकलामितिः ॥ २७॥ फलेच्छया तत्क्षेत्रांशै दृश्यताऽदृश्यताऽपि वा। सैव व्ये कोदितांशैस्तु दृक् सिद्धं स्यात् कचिन्मने ॥२८॥ अस्पायुषां पाखण्डिनां गन्धर्वनगरादिवत् । खमध्यनितिजे दोःकोट्याश्रयैौर्विके तयोः ॥ २६ ॥ दृरभाशङ्कर्मुने छाया व्यवहार इतीर्यते ।
Aho ! Shrutgyanam

Page Navigation
1 ... 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240