Book Title: Jyotish Siddhant Sangraha
Author(s): Vishweshwarprasad Dwivedi
Publisher: Brajbhushan Das and Company
View full book text
________________
५८
ब्रह्मसिद्धान्ते -- प्रौष्ठपडितयं विष्णुः केचित् सौम्यमिति स्थितिः । इति ते कथितं वत्सान्यच्च वक्ष्यामि तत्त्वतः ॥ १७१॥
इति श्रीब्रह्म सिद्धान्ते तीयोऽध्यायः ॥ ३ ॥
अविक्षेपस्फुटक्रान्तेरुदक्षिप्तस्ततः पुरः । उदेति पश्चादेत्यस्तं वा क्षिप्तस्तत्तदन्यथा ॥ १ ॥ पश्चिमस्थः प्रागुदेति पश्चात् प्राक्स्थोऽस्तमेति हि । अन्यथा चेदन्यथा डकर्म यत् कल्पितं तथा ॥२॥ विक्षेपस्तत्फलं स्याद्यद्यक्षभा हादशोऽङ्गलम् । खमध्यग्रहयोर्मध्यं नतं क्षितिजकल्पना ॥ ३ ॥ तन्नतात् तहिनाधं च फलं प्राक्सिदमेव हि । ग्रहणादन्ययोगे च कालभेदे तथैव हि ॥४॥ श्टङ्गोन्नत्यु दयास्तेषु कर्मादाविदं स्मतम् । क्रमचापोरक्रमज्याभ्यां क्रान्ति: सत्रिग्रह स्य च ॥ ५ ॥ त्रिज्या चेन्मध्यदृष्टानां क्षेपलिप्तान्तरे पुनः । कर्मस्थो नतः प्राकस्थ दूव पश्चादिति स्थितिः ॥६॥ दृश्यते यः क्रान्ति देशो भेदाभेदे यथाक्रमम् । तत्तन्मेरुदिगंशानामल्पः स्याद् दृश्यते तथा ॥ ७॥ स्खलनं मध्यकक्षायामधिक स्वल्पमन्यगम् । तदर्धमुत्क्रमज्यैषा तादृक् खण्डैहि साधिता ॥८॥ हादशौज्या रुमैः खण्डै रुक्तं च धनुरुक्रमम् ।
Aho ! Shrutgyanam

Page Navigation
1 ... 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240