SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ ५८ ब्रह्मसिद्धान्ते -- प्रौष्ठपडितयं विष्णुः केचित् सौम्यमिति स्थितिः । इति ते कथितं वत्सान्यच्च वक्ष्यामि तत्त्वतः ॥ १७१॥ इति श्रीब्रह्म सिद्धान्ते तीयोऽध्यायः ॥ ३ ॥ अविक्षेपस्फुटक्रान्तेरुदक्षिप्तस्ततः पुरः । उदेति पश्चादेत्यस्तं वा क्षिप्तस्तत्तदन्यथा ॥ १ ॥ पश्चिमस्थः प्रागुदेति पश्चात् प्राक्स्थोऽस्तमेति हि । अन्यथा चेदन्यथा डकर्म यत् कल्पितं तथा ॥२॥ विक्षेपस्तत्फलं स्याद्यद्यक्षभा हादशोऽङ्गलम् । खमध्यग्रहयोर्मध्यं नतं क्षितिजकल्पना ॥ ३ ॥ तन्नतात् तहिनाधं च फलं प्राक्सिदमेव हि । ग्रहणादन्ययोगे च कालभेदे तथैव हि ॥४॥ श्टङ्गोन्नत्यु दयास्तेषु कर्मादाविदं स्मतम् । क्रमचापोरक्रमज्याभ्यां क्रान्ति: सत्रिग्रह स्य च ॥ ५ ॥ त्रिज्या चेन्मध्यदृष्टानां क्षेपलिप्तान्तरे पुनः । कर्मस्थो नतः प्राकस्थ दूव पश्चादिति स्थितिः ॥६॥ दृश्यते यः क्रान्ति देशो भेदाभेदे यथाक्रमम् । तत्तन्मेरुदिगंशानामल्पः स्याद् दृश्यते तथा ॥ ७॥ स्खलनं मध्यकक्षायामधिक स्वल्पमन्यगम् । तदर्धमुत्क्रमज्यैषा तादृक् खण्डैहि साधिता ॥८॥ हादशौज्या रुमैः खण्डै रुक्तं च धनुरुक्रमम् । Aho ! Shrutgyanam
SR No.009884
Book TitleJyotish Siddhant Sangraha
Original Sutra AuthorN/A
AuthorVishweshwarprasad Dwivedi
PublisherBrajbhushan Das and Company
Publication Year1917
Total Pages240
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy