SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ चतुर्थोऽध्यायः । ५९ अल्पत्वात् स्वलनस्यैवं क्रमचापं स्मृतं त्विह ॥ ६ ॥ त्रिभानं मध्यमार्गे महत्स्रवलन सूचकम् । क्रान्तिक्रान्त्यनपरमक्रान्त्यो स्त्वेवं तदल्पतः ॥ १० ॥ द्वितीयं पापडष्टीनां दृक्कर्म मुनिसत्तम । द्वितीयमेव कर्म नेच्छन्त्युत्तमदृष्टयः ॥ ११ ॥ शास्त्रीयव्यवहारो हि लौकिकं निष्प्रयोजनम् । केचिदन्येऽपि नेच्छन्ति तादृक्प्रत्यक्ष कारणात् ॥ १२ ॥ खमध्यगो मध्यलग्नमुदयात् क्षितिजोदयः । अस्तलग्नं सषड्भं तात्कालिकं स्वष्टकालिकात् ॥ १३ ॥ गतागतैष्यकालाच्च गतैष्यं लग्नमात्मज । लङ्कीद्यैर्मध्यलग्नं खमध्ये क्षितिजं न हि ॥ १४ ॥ लग्नग्रहाभ्यां कालश्च मुहुर्मुहुरिति स्थितिः । सूर्यात् प्राक्पश्चिमार्थे च शुक्लकृष्णे प्रकल्पयेत् ॥ १५ ॥ सूर्यास्तकालिकौ सूर्याग्रहौ कृत्वा सषगृहौ । ततस्तत्काललग्नार्थं कृष्णे त्व सषड्भकात् ॥ २६ ॥ अर्कात् तदन्तरप्राणैर्भास्करास्तमनात् परम् । स्थिरीकृतैरुदेत्यन्यः शुक्तं कृष्णेऽस्तमेति हि ॥ १७ ॥ दिनरात्रिग्रहात् पूर्वापरभार्धोदयात् खकात् । आसन्नार्कस्य तद्रश्मिच्छन्नो मृढ इतीरितम् ॥ १८ ॥ 'शुक्ले प्राशुदितप्राणात् कालांगाः षष्टिभाजिताः । कृष्णे तु तौ सषभो तु भास्करो इयकालिकौ ॥ १६ ॥ Aho! Shrutgyanam
SR No.009884
Book TitleJyotish Siddhant Sangraha
Original Sutra AuthorN/A
AuthorVishweshwarprasad Dwivedi
PublisherBrajbhushan Das and Company
Publication Year1917
Total Pages240
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy