Book Title: Jyotish Siddhant Sangraha
Author(s): Vishweshwarprasad Dwivedi
Publisher: Brajbhushan Das and Company
View full book text
________________
५६
ब्रह्मसिद्धान्ते
भुक्त क्षेत्रमभुतं तत् तथाऽन्यत्र नारद ॥ १५१ ॥ तिथिनक्षत्रयोगादेर्बिम्बमध्यं प्रबोधकम् । शुभाशुभं कृतं तस्मान्नैव चेत् तथा फलम् ॥ १५२ ॥ संक्रान्तेः प्रागभुक्त सार्धाः षोडश नाडिकाः । भुक्तक्षेत्रे च तावत्यः पञ्चादिति हि नाडिकाः ॥ १५३ ॥ यत्र त्रिंशत् संक्रमस्य सर्वकालेषु नारद ।
यायाः संनिहिता नाड्यस्तास्ताः पुण्यतमा मताः ॥ १५.४ ॥ भुक्त वाऽप्यभुक्तर्चे खानदानादि काग्येत् । पर्याप्तमुभयं रात्रावेव चेत् तत् तथाच्यते ॥ ॥ ५५ ॥ भवनान्तं विम्बमध्यं रात्र्यर्थात् प्रागुदेति चेत् । स्नानदानादिमध्याह्नात् कुर्यादूर्ध्वं गते दिने ॥ १५६ ॥ राज्यर्धादुपरि क्षेत्रे याति चेदन्यथाऽर्यमा । अह्नयागामिनि मध्याह्नात् पूर्वं स्नानादि कर्म यत् ॥ १५७॥ यद्यर्धरात्र एवं स्यात् संपूर्णे रविसंक्रमे । तदा दिनद्दयं पुण्यं स्नानदानादिकर्मसु ॥ १५८ ॥ भुक्त क्षेत्रमभुक्तर्चं चोभयं च दिवाऽस्ति वा । याम्यायनं विष्णुपदं चाभुक्तर्भेऽतिपुण्यदम् ॥ १५८ ॥ षडशीतिमुखं चोदगयनं भुक्तवेश्मनि । विषुवत्युभयं तुल्यं सर्वमेतत् पुनान्यतः ॥ १६० ॥ चल संक्रान्तितन्माचः संक्रमोपरि संक्रमः (१) ।
(१) 'चल संस्कृततिग्मांशोः संक्रमो यः स संक्रम: - पा० २ १० |
Aho! Shrutgyanam

Page Navigation
1 ... 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240