Book Title: Jyotish Siddhant Sangraha
Author(s): Vishweshwarprasad Dwivedi
Publisher: Brajbhushan Das and Company

View full book text
Previous | Next

Page 235
________________ पञ्चमोऽध्यायः । अहो गत्यन्तर कोटिः कुमध्येऽष्टममक्षजम् । तदर्कग्रहो मध्यस्थि त्यर्धघ्नं स्फुटं मुने ॥ ७३ ॥ स्फटस्थित्यधं संभक्तं क्षेपो वाहुः श्रवस्ततः । ग्राम तात्कालिक प्रोज्भय मानक्यार्धात्ततोऽन्यथा॥७४॥ इष्टग्रहणकालः स्यादग्रासे स्पर्शमोक्षयोः । तत्र कालः स्फुटो ग्राह्यो गास उन्मौलनं तथा ॥ ७५ ॥ अतीर्थेऽक्षविधिः कल्प्यो मध्याह्नात् तत ऊर्ध्वगः । याम्योत्तर मुनिश्रेष्ठ लम्बनं तद्ग्रहान्तरम् ॥ ६ ॥ नतोक्रमज्या युज्यानी त्रिज्याप्ता क्रमकार्मुकम् । वलनं तद्भवेत् प्रत्यक्कपाले दक्षिणं हि तत् ॥७७॥ उत्तराभिमुखो याति तमिान् प्रतिपदं ग्रहः । प्राचीमध्यं ततं स्थानं याम्यं प्रत्यहमादिशेत् ॥ ७८॥ उत्तरं वलनं प्राच्यां बेलावलनमेव तत् । ग्राह्यं क्रान्तिचतुर्विशमध्यं वलनमापनम् ॥ ७६ ॥ यदेलावलनं प्राच्या उत्तरोत्तरतो ग्रहः । उदेति मकारादौ तत् प्राक् पश्चात् खर्णमत्र तत् ॥८॥ धन्यदोदेति कोदावन्यादावत्र तत्र तत् । इति निष्पन्नवलनं पारमार्थिकमुच्यते ॥८१॥ तत् क्रमज्या त्रिभज्या चेहोधयोर्वलनाङ्गलम् । सप्तत्या साङ्गलं वा स्यादत्यल्पं यत् तदन्तरम् ॥ ८२ ॥ Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 233 234 235 236 237 238 239 240