Book Title: Jyotish Siddhant Sangraha
Author(s): Vishweshwarprasad Dwivedi
Publisher: Brajbhushan Das and Company
View full book text
________________
पञ्चमोऽध्यायः । तद्दिष्टाविमौ शब्दावुदक्स्थो दक्षिणाथितः ॥ ११ ॥ अदीप्तिमान् विवर्णश्च वेयथू रूक्षदर्शनः । दुर्बलश्चापि योऽगणः सावस्थलस्त्वयमन्यथा ॥ १२ ॥ न पीडितश्च(१) स्थलोऽणुर्य हदृष्टान्तवाचिकौ । इमौ शब्दो वृथा स्यातामुदक्थो दक्षिणाश्रितः ॥ १३ ॥ ताविमावेव याम्यादिस्थूलाख्यत्वं थोदितम् । याग्येऽपि युक्तबास्मात् स्थानादिबलमत्र चेत् ॥ १४ ॥ अन्यत्र नैतदित्याज्ञावैकृतात् तत् समीरितम् । स्थानादिवलभिन्नाऽत्र व्यर्था नै काऽपि भा स्मृता ॥१५॥ प्रष्ण त्रयेऽप्येवामुमिन स्थितौ सूक्ष्म फलं स्मृतम् । समागमेऽपि सव्ये वा खल्यौ हापि वेपथू ॥ १६ ॥ खोतकटौ विग्रहो हावादीप्तौ यदि समागमौ । उदकस्थो दक्षिणस्थो वा भार्गवः प्रायशो जयी ॥१७॥ जगतः कल्पनै वेयं भावाभावाय केवलम् ।। अन्योन्यमपि दूरस्थाः कथं युद्धं प्रकुर्वते ॥ १८ ॥ छादकोऽधःस्थितम्छाद्य उपरस्थः शशी र वेः । छादकश्छादिका राजो भूछाया मुनिसत्तम ॥ १६ ॥ यद्येवं प्रतिशलान्तं स्याद्दशं प्रत्युपल्लवः । . सम्भवाद्रवितुल्येन्दो छायातुल्यशीतगोः ॥२०॥
(१) 'जयी जितश्च' इति-पा० २ पु ।
Aho ! Shrutgyanam

Page Navigation
1 ... 227 228 229 230 231 232 233 234 235 236 237 238 239 240