Book Title: Jyotish Siddhant Sangraha
Author(s): Vishweshwarprasad Dwivedi
Publisher: Brajbhushan Das and Company

View full book text
Previous | Next

Page 227
________________ चतुर्थोऽध्यायः । गोपयेज्जलनिःसावं मध्येऽक्षं नमनं तथा । लम्बसूत्र एच्छमानं षध्यक्षं च समान्तरम् ॥ ११३ ॥ रक्ततन्वादिना यावन्नाडौषध्यान्तरेति यत् । ततो निरन्ध्र ह्यष्टास्वान् पूरयेच्चोपकज्जलैः ॥ ११४ ॥ अमलेऽम्भसि वा कुण्डे पलानां दशभिः कृतम् । तानपात्रमश्छिद्रं चतुरगुलमुच्यते ॥ ११५ ॥ हेममाषचतुष्कण ग्राह्याऽत्राननविस्त तौ । दशाङ्गुलकमुत्सेधे षष्टिर्मज्जत्यहनिशम् ॥ ११६ ॥ तत् पात्रं यागपि वा यद्येवं तच्च गृह्यताम् । कपालयन्वेणानेन कालो ज्ञेयः स्फाटेन च ॥ ११७॥ देवदासः शिवतरुः खदिरो रक्तचन्दनः । शङवर्थ खच्छनिम्बाद्या ग्राह्या यज्ञीयभूमहाः ॥११८॥ एवं हस्तोच्छ्रितः शङ्करधोहस्तनिखातगः । उत्सेधश्चक्षषा कल्प्यो हादशाडगुलवानिति ॥ ११६ ॥ पश्ये द्यत्र स्थितो योऽयं तदने दर्पणे सुखम् । दिवा निरूप्यो भाकण। निरुप्यौ चक्षुषः सुखम् ॥१२॥ ताटक् शङ्कुदयं ग्राह्यं यथादिग्भ्वमण स्थितम् । ग्राह्यान्तरक्षेपमध्यमागमानां विवेचनैः ॥ १२१ ॥ इति ते कथितं विप्र तथाऽन्यत् तत्त्वतः श्टण ॥१२२॥ इति ब्रह्म सिद्धान्ते चतुर्थोऽध्यायः । Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240