Book Title: Jyotish Siddhant Sangraha
Author(s): Vishweshwarprasad Dwivedi
Publisher: Brajbhushan Das and Company
View full book text
________________
तृतीयोऽध्यायः ।
५७
नान्योऽन्यत्र च तत् क्षेत्रं नैति तत्क्रान्तिकतया ॥ १६२ ॥ भुक्त क्षेत्रममुक्त वा विहायाह्नि संभवम् । वृथाऽन्यत्र कृतं कर्म भस्मनीव हुतं हविः ॥ १६२ ॥ तदभावे तदासनकाले चापि हथेतरत् ।
क्रान्तेः पूर्णफलं केन्द्र प्रवेशादुभयं समम् (१) ॥ १६३ ॥ कालस्य निर्णयो ह्येतन्मगकः क्षपादले । अर्का हे शुक्ल तप्तम्यां पुष्यर्त्ते चोत्तरायणे ॥ १६४ ॥ सप्तमीव्रतमन्विच्छेत् सर्वकार्यार्थसिद्धये । अष्टमीनवमोहग्द्वैर्ह्यर्धनारीश्वरवृतम् ॥ १६५ ॥ नभस्ये रोहिणी षष्ठी व्यतीपाते यदीरिता । पुण्या कपिलषष्ठीह द्वादशी विजया हरौ ॥ १६६ ॥ कर्णभेऽर्के व्यतीपाते ह्यमा पौषी यदा भवेत् । अर्धोदयः पुण्यराशिं हरत्यर्धमुपेक्षितम् ॥ १६० ॥ योगरूपाः पुण्यकालाविय्यादीनां मुनीश्वर । कथ्यन्ते तेन येष्वस्ति वेदघोष इति स्थितिः ॥ १६८ ॥ अलं मुहूर्त्तमाचं वा स्नानादिभ्यो हि योगजम् । रात्रौ दिवा पञ्चदश मुहूर्त्ताः कुतमोऽष्टमः ॥ १६६ ॥ मैत्रस्तृतीयः पुत्राह्नः पु'नक्षत्राणि च रोहिणी । अश्विनी कृत्तिका हस्तस्तथाऽपि च पुनर्वसु ॥ १७० ॥
(१) 'वर्धप्रवेशादुभयोः समः
७॥
- पा० २० ॥
Aho! Shrutgyanam

Page Navigation
1 ... 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240