SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ १८ ब्रह्मसिद्वान्ते----- अन्यत्र तत्क्रमज्याभिराधिक्याटुभयं तथा ॥ १०२ ॥ शङ्कोस्त्रज्यांशाङ्गुलैस्तु वृत्ते क्रान्त्या यथोदितम् । उदयास्तमनस्थानं मध्यं ज्ञात्वा नतांश कैः ॥ १०३ ॥ तचापदिननाडंयशैदिममध्ये न प्रभापदम् । विभज्य वा कालबोधः कालखण्डं प्रकल्प्य वा ॥ १०४ ॥ मिधाय श्टङ्गे प्राकपश्चाच्छङ्कोर्मध्याह्नभागगे। कोटिज्यांशाङ्गलोत्सेधं मध्यं शङ्कोरुपर्यपि ॥ १०५॥ ब्रह्माण्डमध्यं सूच्यग्रे शङ्कग्रं नाडिकांशतः । शडकग्राच प्रभामार्गस्पृक सूत्रैः कालवेदनम् ॥ १६ ॥ गोलार्धमध्येव्यासाधषध्या वा कालवेदनम् । क्रान्त्या मध्यनतेन प्रत्य ग्रमत्राङ्कनं सुखम् ॥ १.७॥ धनुर्वेद्यं विधिः कल्यो नतदिश्युपमस्तकम् । धरारन्ध्रे मध्यमानं प्रीतयेन्न च मध्यतः ॥ १०८॥ लम्बसूत्रेण चक्रस्य क्रमाङ्क्षीयते कचित् । समाङ्कः काल विज्ञानं मासं प्रत्यनुपाततः ॥ १६ ॥ चेष्टानुप्रतिनाडीनां पच्मनिश्वासतो यदि । कुजो मयूरो वा स्यातां कि ततः शाल्मलोगयौ ॥११०॥ नरं कपि मयूरं वा स्थल वेणू दरं मुने । करणादघ्नं पूर्ण जलं पृष्ठच्छिद्रं प्रकल्पयेत् ॥१११ ॥ न्यस्तं तोये च तत् काष्ठं तं बद्ध्वा वदनाबहिः। तावत्येवाकनं कालश्चित्रेणानेन गम्यते ॥ ११२ ॥ Aho! Shrutgyanam
SR No.009884
Book TitleJyotish Siddhant Sangraha
Original Sutra AuthorN/A
AuthorVishweshwarprasad Dwivedi
PublisherBrajbhushan Das and Company
Publication Year1917
Total Pages240
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy